यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वंशलोचना, स्त्री, (वंशरोचना । रस्य लः ।) वंशरोचना । इति हेमचन्द्रः ॥ अस्या गुणाः । “कषायमधुरा रूक्षा वातघ्नी वंशलोचना । तुगाक्षीरी क्षयश्वासकासघ्नी मधुरा हिमा ॥” इति राजवल्लभः ॥

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वंशलोचना¦ f. (-ना) The manna of the bamboo: see the last.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वंशलोचना/ वंश--लोचना f. an earthy concretion of a milk white colour formed in the hollow of a -bbamboo and called -bbamboo-manna L. (also -लोचनCar. )

"https://sa.wiktionary.org/w/index.php?title=वंशलोचना&oldid=233034" इत्यस्माद् प्रतिप्राप्तम्