यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वंशहीन¦ mfn. (-नः-ना-नं) Having no kindred or family. E. वंश and हीन deprived of.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वंशहीन/ वंश--हीन mfn. destitute of family or descendants , having no kindred Hit.

"https://sa.wiktionary.org/w/index.php?title=वंशहीन&oldid=233096" इत्यस्माद् प्रतिप्राप्तम्