यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वकवृत्ति¦ पु॰ वकस्येव स्वार्थपरा वृत्तिश्चेष्टा यस्य।
“अर्वाग्-वृष्टिर्नैकृतिकः स्वार्थसाधनतत्परः। शठो मिथ्याविनीतश्चवकवृत्तिरुदाहृतः” इत्युक्तलक्षणे पर{??}ञ्चके जने।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वकवृत्ति¦ m. (-त्तिः) A false or hypocritical devotee: see वकव्रतिन् E. वक, वृत्ति livelihood.

"https://sa.wiktionary.org/w/index.php?title=वकवृत्ति&oldid=233226" इत्यस्माद् प्रतिप्राप्तम्