यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वकव्रतिन्(क)¦ पु॰ वकव्रत + अस्त्यर्थे इनि ठन् वा। वकव्रतधरे।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वकव्रतिन्¦ m. (-ती) A false devotee, a religious hypocrite, or one who as- sumes the appearance of devotion or meditation, for interested pur- poses. E. वक a crane, व्रत observance, and इनि aff.; compared to the crane, who stands by a pool demure and sly, and apparently absorbed in contemplation, till be sees a fish on which to dart; also with ठक् aff. वकव्रतिक, and derived from वक, and चर who goes, वकचर; or वकव्रतचर m. (-रः) &c.: see वैडालव्रतिक | [Page624-b+ 60]

"https://sa.wiktionary.org/w/index.php?title=वकव्रतिन्&oldid=233236" इत्यस्माद् प्रतिप्राप्तम्