यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वक्तव्यः, त्रि, (ब्रू वच् वा + तव्यः ।) कुत्सितः । हीनः । (यथा, मनुः । ८ । ६६ । “नाध्यधीनो न वक्तव्यो न दस्युर्न विकर्म्मकृत् ॥”) वचनार्हः । इति मेदिनी । ये, १०३ ॥ (यथा, महाभारते । १४ । ७६ । २३ । “वक्तव्याश्चापि राजानः सर्व्वे सह सुहृज्जनैः । युधिष्ठिरस्याश्वमेधो भवद्भिरनुभूयताम् ॥” वच् + भावे तव्य ।) वचने, क्ली ॥

अमरकोशः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वक्तव्य वि।

गर्ह्यः

समानार्थक:हीन,न्यून,वक्तव्य

3।3।160।1।1

गृह्याधीनौ च वक्तव्यौ कल्यौ सज्जनिरामयौ। आत्मवाननपेतोऽर्थादर्थ्यौ पुण्यं तु चार्वपि॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्यः

वक्तव्य वि।

अधीनः

समानार्थक:अधीन,निघ्न,आयत्त,अस्वच्छन्द,गृह्यक,प्रत्यय,वक्तव्य

3।3।160।1।1

गृह्याधीनौ च वक्तव्यौ कल्यौ सज्जनिरामयौ। आत्मवाननपेतोऽर्थादर्थ्यौ पुण्यं तु चार्वपि॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्यः

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वक्तव्य¦ त्रि॰ वच--तव्य।

१ कुत्सिते

२ हीने

३ दुष्टे च मेदि॰
“दिवा वक्तव्यता पाले” स्मृतिः।

४ कथनीये च। भावेक्त।

५ कथने

६ दूषणे च न॰।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वक्तव्य¦ mfn. (-व्यः-व्या-व्यं)
1. Fit or proper to be said or spoken, to be spoken or uttered.
2. To be spoken about or against.
3. Vile, bad, reprehensible.
4. Subject, dependent.
5. Low, base. n. (-व्यं)
1. A rule, a dictum, a sentence.
2. Speech.
3. Reproach. E. वच् to speak, and तव्य aff., of the future participle.

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वक्तव्य [vaktavya], pot. p. [वच्-तव्य]

Fit to be said, told, spoken or declared; तत्तर्हि वक्तव्यं न वक्तव्यम् (frequently occurring in Mbh.)

To be spoken about.

Reprehensible, blamable, censurable.

Low, vile, base.

Accountable, responsible.

Dependent; कामवक्तव्य- हृदया भर्तृनाथाश्चरन्ति याः Rām.2.117.26.

व्यम् Speaking, speech.

A precept, rule, dictum.

Blame, censure, reproach; एवमेतत् । वक्तव्यं परिहर्तव्यं च Pañcharātram 2; वक्तव्यं किञ्चिदस्मासु Pratimā 3.6. -Comp. -हृदय a. one whose heart is dependent on.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वक्तव्य वक्तृ, वक्त्रetc. See. p.912 , cols. 1 , 2.

वक्तव्य mf( आ)n. to be (or being) spoken or said or uttered or declared , fit to be said or spoken etc. S3Br. etc. etc. ( n. impers. " it should be said " etc. )

वक्तव्य mf( आ)n. to be named or called VarBr2S.

वक्तव्य mf( आ)n. to be spoken to or addressed , to be told (with acc. of thing) MBh. Ka1v. etc.

वक्तव्य mf( आ)n. to be spoken about or against , objection. able , reprehensible , vile , low , bad Mn. MBh. etc.

वक्तव्य mf( आ)n. liable to be called to account , accountable or answerable or responsible or subject to , dependent on( gen. or comp. ) MBh. R.

वक्तव्य n. speaking , speech Pan5cat.

वक्तव्य n. blame , censure Mr2icch.

वक्तव्य n. a rule , dictum , aphorism W.

"https://sa.wiktionary.org/w/index.php?title=वक्तव्य&oldid=233289" इत्यस्माद् प्रतिप्राप्तम्