यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वक्रदंष्ट्रः, पुं, (वक्रा दंष्ट्रा यस्य ।) शूकरः । इति केचित् ॥

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वक्रदंष्ट्र¦ m. (-ष्ट्रः) A boar. E. वक्र crooked, and दंष्ट्र a tusk.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वक्रदंष्ट्र/ वक्र--दंष्ट्र m. " having curved tusks " , a boar L. ( w.r. वक्त्र-द्).

"https://sa.wiktionary.org/w/index.php?title=वक्रदंष्ट्र&oldid=233518" इत्यस्माद् प्रतिप्राप्तम्