यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वक्ष, रोषसंहत्योः । इति कविकल्पद्रुमः ॥ (भ्वा०- पर०-रोषे अक०-संहतौ सक०-सेट् ।) वक्षति । इति दुर्गादासः ॥

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वक्ष¦ रोषे भ्वा॰ पर॰ सक॰ सेट्। वक्षति अवक्षीत्।

"https://sa.wiktionary.org/w/index.php?title=वक्ष&oldid=233715" इत्यस्माद् प्रतिप्राप्तम्