यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वत्सम्, क्ली, (वदतीति । वद् व्यक्तायां वाचि + “वृतॄवदिहनिकमिकषिभ्यः सः ।” उणा० ३ । ६२ । इति सः ।) वक्षः । इत्यमरः ॥

वत्सः, पुं, (वदतीति । वद् + “वृतॄवदिहनिकमि- कषिभ्यः सः ।” उणा० ३ । ६२ । इति सः ।) वर्षः । गोशिशुः । वाछुर इति भाषा । तत्- पर्य्यायः । शकृत्करिः २ तर्णकः ३ । इति वैश्य- वर्गे नानार्थे चामरः ॥ दोग्धा ४ दोषकः ५ दोषः ६ । इति शब्दरत्नावली ॥ रौहिणेयः ७ बाहुलेयः ८ तन्तुभः ९ । सद्योजातस्य तस्य पर्य्यायः । तर्णकः १ तर्णभः २ तन्तुभः ३ कचः ४ । इति जटाधरः ॥ पुत्त्रादिः । इति मेदिनी । से, ११ ॥ वाछा इति भाषा । (यथा, भागवते । ४ । ८ । ११ । “न वत्स ! नृपतेर्धिष्णं भवानारोढुमर्हति । न गृहीतो मया यत् त्वं कुक्षावपि नृपात्मज ! ॥” दिवोदासपुत्त्रः । द्युमानित्यादीन्यस्य नामा- न्तराणि । यथा, भागवते । ९ । १७ । ५ -- ६ । “तत्पुत्त्रः केतुमालस्य यज्ञे भीमरथस्ततः । दिवोदासो द्युमांस्तस्मात् प्रतर्द्दन इति स्मृतः ॥ स एव शक्रजित् वत्स ऋतध्वज इतीरितः । तथा कुवलयाश्वेति प्रोक्तोऽलर्कादयस्ततः ॥” देशभेदः । यथा, कथासरित्सागरे । ९ । ४ । “अस्ति वत्स इति ख्यातो देशो दर्पोपशान्तये । स्वर्गस्य निर्म्मितो धात्रा प्रतिमल्ल इव क्षितौ ॥”)

अमरकोशः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वत्स पुं-नपुं।

उरस्

समानार्थक:उरस्,वत्स,वक्षस्

2।6।78।1।2

उरो वत्सं च वक्षश्च पृष्ठं तु चरमं तनोः। स्कन्धो भुजशिरोंऽसोऽस्त्री सन्धी तस्यैव जत्रुणी॥

पदार्थ-विभागः : अवयवः

वत्स पुं।

वृषभवत्सः

समानार्थक:शकृत्करि,वत्स

2।9।62।1।2

शकृत्करिस्तु वत्सस्याद्दम्यवत्सतरौ समौ। आर्षभ्यः षण्डतायोग्यः षण्डो गोपतिरिट्चरः॥

जनक : वृषभः

 : सद्योजातवृषभवत्सः

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्येतरः, जन्तुः, स्तनपायी

वत्स पुं।

सद्योजातवृषभवत्सः

समानार्थक:तर्णक,वत्स

3।3।227।2।1

रविश्वेतच्छदौ हंसौ सूर्यवह्नी विभावसू। वत्सौ तर्णकवर्षौ द्वौ सारङ्गाश्च दिवौकसः॥

जनक : वृषभः

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्येतरः, जन्तुः, स्तनपायी

वत्स पुं।

वर्षम्

समानार्थक:वृष्टि,वर्ष,हायन,वत्स

3।3।227।2।1

रविश्वेतच्छदौ हंसौ सूर्यवह्नी विभावसू। वत्सौ तर्णकवर्षौ द्वौ सारङ्गाश्च दिवौकसः॥

अवयव : वातप्रक्षिप्तजलकणः,जलकणः

सम्बन्धि2 : वृष्टिविघातः,वर्षोपलः

वैशिष्ट्यवत् : वर्षोपलः

 : महावृष्टिः

पदार्थ-विभागः : , द्रव्यम्, जलम्

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वत्स¦ न॰ वस--स।

१ वक्षःस्थले अमरः।

२ गवादिशिशौ द्वि-व॰।

३ वत्सरे पु॰ अमरः।

४ चन्द्रवंशे राजभेदे च पु॰।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वत्स¦ n. (-त्सं) The breast, the chest. m. (-त्सः)
1. A calf.
2. A year. mf. (-त्सः-त्सा) A term of endearment, used to children, scholars, &c. E. वद् to speak, to speak kindly to, or वस् to love, Una4di aff. स | [Page627-b+ 60]

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वत्सः [vatsḥ], [वद्-सः Uṇ.3.61]

A calf, the young of an animal; तेनाद्य वत्समिव लोकममुं पुषाण Bh.2.46; यं सर्वशैलाः परिकल्प्य वत्सम् Ku.1.2.

A boy, son; in this sense often used in the voc. as a term of endearment and translateable by 'my dear', 'my darling', 'my dear child'; अयि वत्स कृतं कृतमतिविनयेन, किमपराद्धं वत्सेन U.6.

Offspring or children in general; जीवद्वत्सा 'one whose children are living'.

A year.

N. of a country; (its chief town was कौशाम्बी and ruled over by Udayana), or the inhabitants of that country (pl.)

त्सा A female calf.

A little girl; वत्से सीते 'dear Sītā' &c. -त्सम् The breast. -Comp. -अक्षी a kind of cucumber. -अदनः a wolf. (-नी) Cocculus Cordifolius (Mar. गुळवेल). -अनुसारिणी a hiatus between a long and a short syllable; also वत्सानुसृता-तिः. -ईशः, -राजः a king of the Vatsas; लोके हारि च वत्सराजचरितं नाट्ये च दक्षा वयम् Ratn.1. -काम a. fond of children. (-मा) a cow longing for her calf or a mother for her child. -तन्त्री a rope for tying calves; न लङ्घयेद्वत्सतन्त्रीं न प्रधावेच्च वर्षति Ms.4.38. -दन्तः a kind of arrow.

नाभः N. of a tree.

a kind of very strong poison. -पत्तनम् N. of the town Kauśāmbī. -पदम् a ford (Mar. उतार); भवाम्बुधिर्वत्सपदं परं पदम् Bhāg.1.14.58. -पालः 'a keeper of calves', N. of Kṛiṣṇa or Balarāma. -बन्धा a cow longing for her calf. -रूपः a small calf; Hch. -शाला a cow-shed.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वत्स m. (prob. originally , " yearling " , fr. a lost word वतस्)a calf , the young of any animal , offspring , child( voc. वत्सoften used as a term of endearment = my dear child , my darling) RV. etc.

वत्स m. a son , boy(See. बाल-व्)

वत्स m. a year(See. त्रि-व्)

वत्स m. N. of a descendant of कण्वRV. Pan5cavBr. S3a1n3khS3r.

वत्स m. of an आग्नेय(author of RV. x , 187 ) Anukr.

वत्स m. of a काश्यपKatha1s.

वत्स m. of the step-brother of मैत्रेय(who passed through fire to prove the falseness of मैत्रेय's allegation that he was the child of a शूद्र) Mn. viii , 116 ( Sch. )of a son of प्रतर्दनMBh. Hariv.

वत्स m. of a son of सेन-जित्Hariv.

वत्स m. of a son of अक्ष-मालाCat.

वत्स m. of a son of उरु-क्षेपVP.

वत्स m. of a son of सोम-शर्मन्Katha1s.

वत्स m. of the author of a law-book Cat.

वत्स m. (with चरका-ध्वर्यु-सूत्र-कृत्)of another author ib.

वत्स m. of a serpent-demon VP.

वत्स m. N. of a country (whose chief town is कौशाम्बी) Katha1s.

वत्स m. Nerium Aistidysentericum L.

वत्स m. the Kutaja tree L.

वत्स m. pl. the descendants of वत्सA1s3vS3r. (See. Pa1n2. 2-4 , 64 Sch. )

वत्स m. the inhabitants of the country called वत्सMBh. Katha1s.

वत्स mn. the breast , chest L. [ cf. vatsara and ? for ? ; Lat. vetus , vetus-tus , vitulus ; Germ. widar , Widder ; Eng. wether.]

Purana index सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


(I)--a name of Dyumat. भा. IX. १७. 6. [page३-142+ २४]
(II)--a son of Senajit, king of Avantaka. भा. IX. २१. २३; M. ४९. ५१; वा. ९९. १७३.
(III)--a pupil of शाकल्य, and a वैश्य man- त्रकृत्. Br. II. ३२. १२१; ३५. 2.
(IV)--a pupil of याज्ञवल्क्य. Br. II. ३५. २९.
(V)--a son of Pratardana, and father of Alarka. Br. III. ६७. ६९, ७८; वा. ९२. ६५-6.
(VI)--a king of the Bharata dynasty; had for his son कामदेव, or God of Love. M. 4. १९.
(VII)--a son of सोमशर्म, an अवतार् of the Lord. वा. २३. २१६.
(VIII)--a member of the भार्गव gotra. वा. ६५. ९६.
(IX)--a son of गार्ग्य. वा. ९२. ७३.
(X)--another name for Pratardana. Vi. IV. 8. १३.
(XI)--heard the विष्णु पुराण from वासुकि and narrated it to अश्वतर. Vi. VI. 8. ४६. [page३-143+ २५]

Purana Encyclopedia सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Vatsa : m. (pl.), Vatsabhūmi f. (sg.): Name of a country and its people.


A. Location: In the east, somewhat to the north (see Epic event No. 1 below).


B. Description (1) of its warriors: Determined to win victory they were prepared to give away their lives (tyaktātmāno jaye dhṛtāḥ) 5. 52. 1; valorous (parākrānta) 5. 52. 2;

(2) of their capital town: pleasing (ramyā) 13. 31. 12; the country was visited by Siddhas and Cāraṇas (siddhacāraṇasevitā) and was the resort of holy and magnanimous ascetics (āśramaṁ puṇyaśīlānāṁ tāpasānāṁ manasvinām) 5. 187. 23.


C. Epic events:

(1) Bhīma in his expedition before the Rājasūya first went to the east (yayau prācīṁ diśaṁ prati 2. 26. 1; 2. 23. 9), and then to the north, and conquered with force the land of the Vatsas (prayayāv uttarāmukhaḥ/vatsabhūmiṁ ca kaunteyo vijigye balavān balāt//) 2. 27. 9;

(2) Dhṛtarāṣṭra reminded Saṁjaya that he had mentioned the kings of Vatsabhūmi among the allies of Pāṇḍavas (abhisarās teṣām…tvam eva hi…ācakṣīthāḥ…vatsabhūmipān) 5. 52. 1-2;

(3) After practising severe austerites on the river Yamunā, Ambā went to Vatsabhūmi; she bathed there day and night in the holy places; after visiting many tīrthas she returned to Vatsabhūmi where a half of her body became the river called Ambā; the river had water once a year, it was full of crocodiles and was difficult to cross 5. 187. 18-24; 34-35; 38-40;

(4) On the second day of war, led by Nakula and Sahadeva, Vatsas and Nākulas were among those who stood at the left wing of the Krauñcāruṇavyūha (6. 46. 39; Krauñca 6. 47. 1) of Pāṇḍavas (vatsāś ca saha nākulaiḥ/nakulaḥ sahadevaś ca vāmaṁ pārśvaṁ samāśritāḥ) 6. 46. 51;

(5) On the eleventh day, Dhṛtarāṣṭra while recounting Kṛṣṇa's past exploits mentioned his victory over Vatsas 7. 10. 15;

(6) On the sixteenth day, Dhṛtarāṣṭra remembered that Karṇa had formerly won victory over Vatsas and forced them to pay tribute (vatsān…yo jitvā samare vīraś cakre balibhṛtaḥ purā) 8. 5. 20 (reference to Karṇa's conquest of the earth before the Vaiṣnavayajña of Duryodhana 3. 241. 29, 32; 3. App. I. 24. 45-46.


D. Past event: Hehaya and Tālajaṅgha, born in the line of Śaryāti, once ruled over Vatsas; Hehayas killed in battle Haryaśva, king of Kāśi, and returned to the (capital) town of Vatsas (hehayās…/pratijagmuḥ purīṁ ramyāṁ vatsānām…//) 13. 31. 7, 12.


E. Yayāti referred to as king of Vatsas and Kāśīs (vatsakāśīśaḥ) 5. 113. 2; certain kings, not named, referred to as vatsabhūmipa- 5. 52. 2.


_______________________________
*1st word in left half of page p857_mci (+offset) in original book.

Mahabharata Cultural Index सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Vatsa : m. (pl.), Vatsabhūmi f. (sg.): Name of a country and its people.


A. Location: In the east, somewhat to the north (see Epic event No. 1 below).


B. Description (1) of its warriors: Determined to win victory they were prepared to give away their lives (tyaktātmāno jaye dhṛtāḥ) 5. 52. 1; valorous (parākrānta) 5. 52. 2;

(2) of their capital town: pleasing (ramyā) 13. 31. 12; the country was visited by Siddhas and Cāraṇas (siddhacāraṇasevitā) and was the resort of holy and magnanimous ascetics (āśramaṁ puṇyaśīlānāṁ tāpasānāṁ manasvinām) 5. 187. 23.


C. Epic events:

(1) Bhīma in his expedition before the Rājasūya first went to the east (yayau prācīṁ diśaṁ prati 2. 26. 1; 2. 23. 9), and then to the north, and conquered with force the land of the Vatsas (prayayāv uttarāmukhaḥ/vatsabhūmiṁ ca kaunteyo vijigye balavān balāt//) 2. 27. 9;

(2) Dhṛtarāṣṭra reminded Saṁjaya that he had mentioned the kings of Vatsabhūmi among the allies of Pāṇḍavas (abhisarās teṣām…tvam eva hi…ācakṣīthāḥ…vatsabhūmipān) 5. 52. 1-2;

(3) After practising severe austerites on the river Yamunā, Ambā went to Vatsabhūmi; she bathed there day and night in the holy places; after visiting many tīrthas she returned to Vatsabhūmi where a half of her body became the river called Ambā; the river had water once a year, it was full of crocodiles and was difficult to cross 5. 187. 18-24; 34-35; 38-40;

(4) On the second day of war, led by Nakula and Sahadeva, Vatsas and Nākulas were among those who stood at the left wing of the Krauñcāruṇavyūha (6. 46. 39; Krauñca 6. 47. 1) of Pāṇḍavas (vatsāś ca saha nākulaiḥ/nakulaḥ sahadevaś ca vāmaṁ pārśvaṁ samāśritāḥ) 6. 46. 51;

(5) On the eleventh day, Dhṛtarāṣṭra while recounting Kṛṣṇa's past exploits mentioned his victory over Vatsas 7. 10. 15;

(6) On the sixteenth day, Dhṛtarāṣṭra remembered that Karṇa had formerly won victory over Vatsas and forced them to pay tribute (vatsān…yo jitvā samare vīraś cakre balibhṛtaḥ purā) 8. 5. 20 (reference to Karṇa's conquest of the earth before the Vaiṣnavayajña of Duryodhana 3. 241. 29, 32; 3. App. I. 24. 45-46.


D. Past event: Hehaya and Tālajaṅgha, born in the line of Śaryāti, once ruled over Vatsas; Hehayas killed in battle Haryaśva, king of Kāśi, and returned to the (capital) town of Vatsas (hehayās…/pratijagmuḥ purīṁ ramyāṁ vatsānām…//) 13. 31. 7, 12.


E. Yayāti referred to as king of Vatsas and Kāśīs (vatsakāśīśaḥ) 5. 113. 2; certain kings, not named, referred to as vatsabhūmipa- 5. 52. 2.


_______________________________
*1st word in left half of page p857_mci (+offset) in original book.

Vedic Index of Names and Subjects सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


1. Vatsa is often found in the Rigveda[१] and later[२] in the sense of ‘calf.’ Reference is made to the use of a calf to induce the cow to give milk,[३] and to the separation of the cows from the calves at certain times.[४]

2. Vatsa occurs several times in the Rigveda[५] as the name of a singer, a son or descendant of Kaṇva. In the Pañcaviṃśa Brāhmaṇa[६] he is said to have passed successfully through a fire ordeal to which he resorted for the purpose of proving to his rival, Medhātithi, the purity of his descent. He is also mentioned in the Śāṅkhāyana Śrauta Sūtra[७] as the recipient of bounty from Tirindara Pāraśavya.

  1. iii. 33, 3;
    iv. 18, 10, etc.
  2. Av. iv. 18, 2;
    xii. 4, 7 (wolves kill them);
    Taittirīya Saṃhitā, vi. 4, 11, 4 (the cow caresses the calf on birth), etc.
  3. Taittirīya Saṃhitā, ii. 3, 6, 2;
    Jaiminīya Upaniṣad Brāhmaṇa, ii. 13, 2.
  4. Rv. v. 30, 10;
    viii. 88, 1. See Geldner, Vedische Studien, 3, 11c.
  5. viii. 6, 1;
    8, 8;
    9, 1;
    11, 7.
  6. xiv. 6, 6.
  7. xvi. 11, 20. He also occurs in Āpastamba Śrauta Sūtra, xxiv. 5, 11.

    Cf. Ludwig, Translation of the Rigveda, 3, 105;
    Weber, Episches im vedischen Ritual, 36-38.
"https://sa.wiktionary.org/w/index.php?title=वत्स&oldid=504076" इत्यस्माद् प्रतिप्राप्तम्