यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वस्तुतस्¦ Ind. In fact, really, essentially, substantially. E. वस्तु, तसि aff.

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वस्तुतस् [vastutas], ind.

In fact; in reality, really, actually.

Essentially, virtually, substantially.

As a natural consequence, as a matter of course, indeed.

In fine.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वस्तुतस्/ वस्तु--तस् ind. owing to the nature of things BhP.

वस्तुतस्/ वस्तु--तस् ind. in fact , in reality , actually , verily , essentially ib. Ra1jat. Sarvad.

"https://sa.wiktionary.org/w/index.php?title=वस्तुतस्&oldid=504193" इत्यस्माद् प्रतिप्राप्तम्