यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वि, व्य, निग्रहः । नियोगः । पदपूरणम् । निश्चयः । असहनम् । हेतुः । अव्याप्तिः । विनियोगः । ईष- दर्थः । परिभवः । शुद्धम् । अवलम्बनम् । विज्ञा- नम् । इति मेदिनी । वे, ७६ ॥ विशेषः । गतिः । आलम्भः । पालनम् । इति शब्दरत्नावली ॥ उप- सर्गविशेषः । अस्यार्थाः । वि विशेषवैरूप्यनञर्थ- गतिदानेषु । इति मुग्धबोधटीकायां दुर्गदासः ॥

विः, पुं, स्त्री, (वाति गच्छतीति । वा + “वाते- र्डिच्च ।” उणा० ४ । १३३ । इति इण् । स च डित् ।) पक्षी । इत्यमरः ॥ (यथा, साहित्य- दर्पणे १० परिच्छेदे । “के यूयं स्थल एव सम्प्रति वयं प्रश्नो विशेषा- श्रयः । किं ब्रूते विहगः स वा फणिपतिर्यत्रास्ति सुप्तो हरिः ॥”)

अमरकोशः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वि पुं।

पक्षी

समानार्थक:खग,विहङ्ग,विहग,विहङ्गम,विहायस्,शकुन्ति,पक्षिन्,शकुनि,शकुन्त,शकुन,द्विज,पतत्रिन्,पत्रिन्,पतग,पतत्,पत्ररथ,अण्डज,नगौकस्,वाजिन्,विकिर,वि,विष्किर,पतत्रि,नीडोद्भव,गरुत्मत्,पित्सन्त्,नभसङ्गम,पतङ्ग,वयस्

2।5।33।2।4

पतत्रिपत्रिपतगपतत्पत्ररथाण्डजाः। नगौकोवाजिविकिरविविष्किरपतत्रयः॥

अवयव : पक्षिपक्षः,पक्षमूलम्,अण्डम्

वैशिष्ट्यवत् : पक्षिशब्दः,पक्षिगतिविशेषः

वृत्तिवान् : पक्षीणां_हन्ता

 : गरुडः, कपोतः, श्येनः, उलूकः, भरद्वाजपक्षी, खञ्जनः, कङ्कः, चाषः, भृङ्गः, काष्ठकुट्टः, चातकपक्षी, कुक्कुटः, चटकः, अशुभवादिपक्षिविशेषः, अशुभपक्षिभेदः, कोकिलः, काकः, कालकण्ठकः, चिल्लः, गृध्रः, शुकः, क्रौञ्चः, बकः, सारसः, चक्रवाकः, कलहंसः, कुररः, हंसः, आडिः, जतुका, तैलपायिका, मयूरः, पक्षिजातिविशेषः, भासः, मत्स्यात्खगः

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्येतरः, जन्तुः, पक्षी

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वि¦ अव्य॰ वा--कि।

१ नियागे,

२ विशेषे,

३ निश्चये,

४ असहने,

५ निग्रहे,

६ हेतौ,

७ अव्याप्तौ,

८ ईषदर्थ,

९ परिभवे,

१० अवलम्बने,

११ ज्ञाने मेदि॰

१२ विशेषेण गतौ,

१३ आ-लस्ये,

१४ पालने च शब्दच॰।

१५ विहगे पु॰ अमरः। गणरत्ने अस्यार्थभेदानुक्त्वा क्रमेणोदाहृतं यथा
“वि नानावियोगातिशयभृशमोहेशवाङ्मृधपैशुन्यास्वरणभू-षेषदर्थाभिमुख्यानवस्थामुख्यस्थैर्य्यदर्शनेषु”। विचित्रं

१ वियुक्तः

२ विकीर्णः

३ वितटा नदी

४ विमनस्कः

५ । विमुः

६ विवदति

७ विगायति

८ विस्मृतः

९ विभूषितः

१० विलोपितः

११ विमुखः

१२ विभ्रान्तः

१३ विवृष्टः

१४ विश्रान्तःविलोकयति

१५ ”।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वि¦ mf. (-विः-वी)
1. A bird.
2. The eye.
3. Heaven.
4. The region of the wind.
5. A horse. Ind. A particle and prefix, implying:--
1. Certain- ty, ascertainment, as विवेक्तुं to determine, to judge.
2. Separation, disjunction, as वियोक्तुं to disjoin.
3. Aversion, repugnance, as विरोद्धुं to oppose.
4. Impatience, intolerance, as विमृष्टुं to be impatient.
5. Variety, difference, विशेष्टुं to distinguish.
6. Cause, motive, विधातुं to prescribe or order.
7. Motion, progress, विचरितुं to go.
8. Pri- vation, विणीतुं to take away. It generally corresponds to the Eng- lish adjuncts, a, ex, de, dis, in, un, &c. and is frequently an expletive. E. वा to go, Una4di aff. इन् with the effect of डित् or ड, which ejects the final syllable; or वा-कि aff.

वि(वी)सर्प¦ m. (-र्पः)
1. Spreading.
2. Going.
3. Going variously.
4. Fly- ing, gliding.
5. Unwished consequence of any act.
6. Erysipelatous inflammation. E. वि before सृप् to go, घञ् aff.

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वि [vi], ind.

As a prefix to verbs and nouns it expresses: (a) separation, disjunction (apart, asunder, away, off &c.), as वियुज्, विहृ, विचल् &c.; (b) the reverse of an action; as क्री 'to buy'; विक्री, 'to sell'; स्मृ 'to remember'; विस्मृ 'to forget'; (c) division; as विभज्, विभाग; (d) distinction; as विशिष्, विशेष, विविच्, विवेक; (e) discrimination; व्यवच्छेद (f) order, arrangement; as विधा, विरच्; (g) opposition; as विरुध्, विरोध; (h) privation; as विनी, विनयन; (i) deliberation, as विचर्, विचार; (j) intensity; विध्वंस.

As a prefix to nouns or adjectives not immediately connected with roots, वि expresses (a) negation or privation, in which case it is used much in the same way as अ or निर्,i. e. it forms Bah. comp.; विधवा, व्यसुः &c.; (b) intensity, greatness; as विकराल; (c) variety, as विचित्र; (d) difference; as विलक्षण; (e) manifoldness, as विविध; (f) contrariety, opposition, as विलोम; (g) change, as विकार; (h) impropriety, as विजन्मन्.

विः [viḥ], m., f. [वे-डित् Uṇ.4.145]

A bird; विकुल- (= पक्षिकुल) माकुलमायत-लीनताम् Rām. ch.4.43; आपततो विरलं (विः + अलम्) घनतो$यात् ibid.4.97.

A horse.

A goer.

A rein.

An epithet of the Soma.

A sacrificer (mostly Ved. in the last four senses).-Comp. -राज् king of birds, eagle; अथ तार्क्ष्यसुतो ज्ञात्वा विराट्प्रभुचिकीर्षितम् Bhāg.8.21.26. -व a. riding on a bird; Śi.19.86.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वि m. ( nom. विस्or वेस्acc. विम्gen. abl. वेस्; pl. nom. acc. वयस्[acc. वीन्Bhat2t2. ] ; विभिस्, विभ्यस्, वीनाम्)a bird(also applied to horses , arrows , and the मरुत्s) RV. VS. Pan5cavBr , (also occurring in later language).[ cf. 1. वयस्; Gk. ? for ? ; Lat. a-vis ; accord. tosome Germ. Ei ; Angl.Sax. ae4g ; Eng. egg. ]

वि n. an artificial word said to be= अन्नS3Br.

वि ind. (prob. for an original द्वि, meaning " in two parts " ; and opp. to सम्See. )apart , asunder , in different directions , to and fro , about , away , away from , off , without RV. etc. etc. In RV. it appears also as a prep. with acc. denoting " through " or " between " (with ellipse of the verb e.g. i , 181 , 5 ; x , 86 , 20 etc. ) It is esp. used as a prefix to verbs or nouns and other parts of speech derived from verbs , to express " division " , " distinction " , " distribution " , " arrangement " , " order " , " opposition " , or " deliberation "(See. वि-भिद्, -शिष्, -धा, -रुध्, -चर्, with their nominal derivatives)

वि ind. sometimes it gives a meaning opposite to the idea contained in the simple root( e.g. क्री, " to buy " ; वि-क्री, " to sell ") , or it intensifies that idea( e.g. हिंस्, " to injure " ; वि-हिंस्, " to injure severely "). The above 3. विmay also be used in forming compounds not immediately referable to verbs , in which cases it may express " difference "( cf. 1. वि-लक्षण) , " change " or " variety "( cf. वि-चित्र) , " intensity "( cf. वि-कराल) , " manifoldness "( cf. वि-विध) , " contrariety "( cf. वि-लोम) , " deviation from right "( cf. वि-शील) , " negation " or " privation "( cf. वि-कच्छ, being often used like 3. अ, निर्,and निस्[qq. vv.] , and like the Lat. dis , se , and the English a , dis , in , un etc. )

वि ind. in some cases it does not seem to modify the meaning of the simple word at all(See. वि-जामि, वि-जामातृ)

वि ind. it is also used to form proper names out of other proper names( e.g. वि-कोक, वि-पृथु, वि-विंश). To save space such words are here mostly collected under one article

वि ind. but words having several subordinate compounds will be found s.v.

Vedic Index of Names and Subjects सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Vi in the Rigveda,[१] and sometimes later,[२] denotes ‘bird.’

  1. ii. 29, 5;
    38, 7;
    vi. 64, 6, etc.
  2. Pañcaviṃśa Brāhmaṇa, v. 6, 15, etc.

    Cf. Zimmer, Altindisches Leben, 87.
"https://sa.wiktionary.org/w/index.php?title=वि&oldid=504289" इत्यस्माद् प्रतिप्राप्तम्