यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विचित्रम्, क्ली, (विशेषेण चित्रम् ।) कर्व्वुरवर्णः । इति शब्दरत्नावली ॥ तद्वति, त्रि । (यथा, महाभारते । ३ । ५४ । १० । “विचित्रमाल्याभरणैर्ब्बलैर्दृश्यैः स्वलङ्कृतैः ॥”) आश्चर्य्यम् । यथा, -- “विचित्रमिदमाख्यातं भगवन् भवता मम । देव्याश्चरितमाहात्म्यं रक्तबीजवधाश्रितम् ॥” इति देवीमाहात्म्यम् ॥ (यथा च, उपदेशशतके । ३३ । “दुहिता विदेहभर्त्तुर्द्दाशरथेर्भामिनी सीता । वधमाप राक्षसीनां विधेर्व्विचित्रा गति- र्ब्बोध्या ॥” पुं, रौच्यमनुपुत्त्रः । यथा, मार्कण्डेये । ९४ । ३१ । “चित्रसेनो विचित्रश्च नयतिर्निर्भयो दृढः । सुनेत्रः क्षत्त्रबुद्धिश्च सुव्रतश्चैव तत्सुताः ॥” अर्थालङ्कारविशेषः । यथा, साहित्यदर्पणे । १० । ७२२ । “विचित्रं तद्विरुद्धस्य कृतिरिष्टफलाय चेत् । यथा, -- प्रणमत्युन्नतिहेतोर्जीवनहेतोर्व्विमुञ्चति प्राणान् । दुःखीयति सुखहेतोः को मूडः सेवकादन्यः ॥”)

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विचित्र¦ न॰ विशेषेण चित्रम्।

१ कर्वूरवर्णे।

२ तद्वति त्रि॰शब्दच॰

३ आश्चर्य्ये त्रि॰।

४ मृगेर्वारौ स्त्री राजनि॰।

५ अर्थालङ्कारभेदे न॰ अलङ्कारशब्दे

४०

३ पृ॰ दृश्यम्। संज्ञायां कन्। भुर्जपत्रवृक्षे पु॰ राजनि॰।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विचित्र¦ mfn. (-त्रः-त्रा-त्रं)
1. Variegated, spotted.
2. Painted, coloured.
3. Handsome, beautiful.
4. Wonderful, surprising. n. (-त्रं)
1. Varie- gated, (the colour.)
2. Surprise.
3. Speech implying apparently the reverse of the object intended. E. वि before, चित्र variegated, &c.

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विचित्र [vicitra], a.

Diversified, variegated, spotted, speckled; इयमुद्ग्रथते स्रजो विचित्राः Mu.1.4.

Various, varied.

Painted.

Beautiful, lovely; क्वचिद्विचित्रं जलयन्त्रमन्दिरम् Ṛs.1.2.

Wonderful, surprising, strange; हतविधिलसितानां हि विचित्रो विपाकः Śi.11.64. -त्रः The Aśoka tree. -त्रा A white deer.

त्रम् Variegated colour.

Surprise.

A figure of speech (implying apparently the reverse of the meaning intended).-Comp. -अङ्ग a. having a spotted body.

(ङ्गः) a peacock.

tiger. -अन्नम् a kind of rice food (Mar. खिचडी). -देह a. having a lovely body. (-हः) a cloud.-रूप a. diverse. -वर्षिन् raining here and there. -वीर्यः N. of a king of the lunar race. [He was a son of Śantanu by his wife Satyavatī and so half-brother of Bhīṣma. When he died childless, his mother called Vyāsa (her own son before her marriage), and requested him to raise up issue to Vichitravīrya in accordance with the practice of Niyoga. He complied with the request, and begot on Ambikā and Ambālikā, the two widows of his brother, two sons Dhṛitarāṣṭra and Paṇḍu respectively.]

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विचित्र/ वि--चित्र See. s.v.

विचित्र/ वि-चित्र mf( आ)n. variegated , many-coloured , motley , brilliant MBh. R. etc.

विचित्र/ वि-चित्र mf( आ)n. manifold , various , diverse Mn. MBh. etc.

विचित्र/ वि-चित्र mf( आ)n. strange , wonderful , surprising MBh. Ka1v. etc.

विचित्र/ वि-चित्र mf( आ)n. charming , lovely , beautiful R. R2itus.

विचित्र/ वि-चित्र mf( आ)n. amusing , entertaining (as a story) Katha1s.

विचित्र/ वि-चित्र mf( आ)n. painted , coloured W.

विचित्र/ वि-चित्र mf( आ)n. charmingly R.

विचित्र/ वि-चित्र m. the अशोकtree L.

विचित्र/ वि-चित्र m. N. of a king MBh.

विचित्र/ वि-चित्र m. of a son of मनुरौच्यor देव-सावर्णिHariv. Pur.

विचित्र/ वि-चित्र m. of a heron Hit.

विचित्र/ वि-चित्र m. colocynth L.

विचित्र/ वि-चित्र m. (in music) a partic. मूर्छनाSam2gi1t.

विचित्र/ वि-चित्र m. N. of a river VP.

विचित्र/ वि-चित्र n. variegated colour , party-colour W.

विचित्र/ वि-चित्र n. wonder , surprise Gi1t.

विचित्र/ वि-चित्र n. a figure of speech (implying apparently the reverse of the meaning intended) Kuval. Prata1p.

Purana index सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


(I)--a son of Raucya Manu. Br. IV. 1. १०४; वा. १००. १०८; Vi. III. 2. ४१.
(II)--a son of देवसावर्णि. भा. VIII. १३. ३०.

Purana Encyclopedia सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


VICITRA : A Kṣatriya King. It is mentioned in Mahā- bhārata, Ādi Parva, Chapter 67, Stanza 61, that this King was born from a portion of the asura Krodhavaśa.


_______________________________
*13th word in right half of page 846 (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=विचित्र&oldid=504328" इत्यस्माद् प्रतिप्राप्तम्