यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विदेशः, पुं, (विप्रकृष्टो देशः ।) परदेशः । देशा- न्तरम् । यथा । अशौचकालाभ्यरे विदेशस्था- शौचश्रवणे शेषाहैः शुद्धिः । इति शुद्धितत्त्वम् ॥ अन्यच्च । “कोऽतिभारः समर्थानां किं दूरं व्यवसायि- नाम् । को विदेशः सविद्यानां कः परः प्रियवादिनाम् ॥” इति चाणक्ये ॥ अन्यत् देशान्तरशब्दे द्रष्टव्यम् ॥

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विदेश¦ पु॰ विभिन्नो देशः। देशान्तरे
“को विदेशः सविद्या-नाम्” चाणक्यः।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विदेश¦ m. (-शः)
1. A foreign country, abroad.
2. Any place away from home. E. वि variety, देश place or country.

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विदेशः [vidēśḥ], Another country, foreign land or country; भजते विदेशमधिकेन जितस्तदनुप्रवेशमथवा कुशलः Śi.9.48; को वीरस्य मनस्विनः स्वविषयः को वा विदेशस्तथा H.1; को विदेशः सविद्यानां किं दूरं व्यवसायिनाम् Chāṇakyaśataka. -Comp. -ज a. exotic, foreign. -प्रवृत्तिज्ञानम् knowledge or forecast of the foreign affairs; Kau. A.1.1.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विदेश/ वि--देश See. s.v.

विदेश/ वि-देश m. another country , foreign -ccountry , abroad Kaus3. Mn. MBh. etc.

विदेश/ वि-देश m. a partic. place(See. -स्थ)

विदेश/ वि-देश m. standing apart or in a partic. place Pat.

विदेश/ वि-देश m. occurring elsewhere Pa1n2. 6-1 , 37 Sch.

"https://sa.wiktionary.org/w/index.php?title=विदेश&oldid=258961" इत्यस्माद् प्रतिप्राप्तम्