यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अतिशयोक्ति¦ स्त्री अतिशयेन उक्तिर्निर्देशः यत्र। अलङ्कार-शास्त्रप्रसिद्धे (सा॰

१० परि॰)
“सिद्धत्वेऽध्यवसायस्याति-शयोक्तिर्निगद्यते भेदेऽप्यभेदः सम्बन्धेऽसम्बन्धस्तद्विपर्य्ययौ। पौर्वापर्य्यात्ययः कार्य्यहेत्वोः सा पञ्चधा मते” त्युक्तलक्षणेअर्थालङ्कारभेदे यथा
“विश्लेषदुःखादिव बद्धमौन” मित्यत्रचेतनगतं मौनित्वमन्यत्, अचेतनगतञ्चान्यदिति द्वयोर्भेदे-ऽपि अभेदः।
“अन्यदेवाङ्गलावण्यमन्याः सौरभसम्पद” इत्यत्र लावण्यादेरभेदेऽपि अन्यशब्देन भेएदः इति”
“अस्याःसर्गविधौ प्रजापतिरभूच्चन्द्रो नु? कान्तिप्रद” इत्यादौश्लोके
“वेदाभ्यासजडं कथं नु? विषयव्यावृत्तकौतूहलोनिर्मातुं प्रभवे” दित्यादिना विधातुः स्रष्टृत्वसम्बन्धेऽपितदसम्बन्धः।
“यदि स्यान्मण्डले सक्तमिन्दोरिन्दीवरद्वयम्तदोपमीयते तस्या वदनं चारुलोचनमिति” यदि शब्दबला-[Page0106-a+ 38] दाहृतसम्भावनायैव सम्बन्धात् तद्विपर्य्ययः।
“सममेवसमाक्रान्तं द्वयं द्विरदगामिना तेन सिंहासनं पित्रमखिल-ञ्चारिमण्डल” मित्यत्र कार्य्यकारणयोः पौर्ब्बापर्य्याभावः।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अतिशयोक्ति¦ f. (-क्तिः)
1. Hyperbole.
2. Verbosity, prolixity. E. अतिशय excess, and उक्ति speech.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अतिशयोक्ति/ अतिशयो f. hyperbolical language

अतिशयोक्ति/ अतिशयो f. extreme assertion

अतिशयोक्ति/ अतिशयो f. verbosity.

"https://sa.wiktionary.org/w/index.php?title=अतिशयोक्ति&oldid=484959" इत्यस्माद् प्रतिप्राप्तम्