यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अवरोधः, पुं, (अव + रुध् + भावे घञ् ।) तिरो- धानं । (आधारे घञ् ।) राजस्त्रीगृहं । राजगृहं । इति विश्वहेमचन्द्रौ ॥ (“आपानभूमिगमनमवरोधस्य दर्शनम्” । इति रामायणे ।) राजदाराः । इति मेदिनी ॥ (“यस्यावरोधस्तनचन्दनानां प्रक्षालनाद्वारिविहारकाले । कलिन्दकन्या मथुराङ्गतापि गङ्गोर्म्मिसंसक्तजलेव भाति” ॥ इति रघुवंशे । निरोधः । बाधा । अन्तरायः । आच्छादनं । केदारादिवेष्टनं ।)

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अवरोध¦ पु॰ अव + रुध--भावे घञ्।

१ निरोधे
“फेनाय-मानं स्रोतोऽवरोधः” सुश्रु॰ बलादि॰ मदुप् वा ठनोबाधक इनि अवरोधवान् अवरोधी अवरोधयुक्ते त्रि॰। कर्म्मणि घञ्। राजान्तःपुरस्थायां

२ योषिति,

३ राजदारेषु च।
“तत्र हूणावरोधानां भर्त्तषु व्यक्तविक्रमम्।
“कलत्रवन्तमात्मनमवरोधे महत्यपि” रघुः आधारे घञ्।

४ राजान्तःपुरे।
“पश्यावरोधे शतशोमदीयै” इति रघुः। [Page0439-b+ 38]
“निन्ये विनीतैरवरोधदर्क्षैः” कुमा॰।
“विस्रस्तवस्त्रमवरा-धबधूःपपात” माघः। ल्युट्। अवरोधनं निरोधे न॰।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अवरोध¦ m. (-धः)
1. The seraglio of a palace, the queen's apartment.
2. A queen.
3. A palace.
4. A covering.
5. Hindrance, obstruction.
6. A fence, a pen, an inclosure, confinement.
7. Restraint. E. अव, रुध to inclose or shut up, घञ् aff.

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अवरोधः [avarōdhḥ], 1 Hindrance, obstruction; फेनायमानं स्त्रोतो$- वरोधः Suśr.

Restraint; अन्तःप्राणावरोध Mk.1.1.

Inner apartments or women's apartments, harem, seraglio; निन्ये विनीतैरवरोधदक्षैः Ku.7.73; Śi.5.7; अवरोधजनः K.57; ˚गृहेषु राज्ञः Ś.5.3,6.12.

The wives of a king taken collectively (oft. pl.); अवरोधे महत्यपि R.1.32,4.68,87, also यस्यावरोधस्तनचन्दनानां प्रक्षालनाद्वारि- विहारकाले 6.48,16,58, Mv.6.2.

An enclosure, confinement.

Siege, investment, blockade; दुर्गावरोधः H.3.

A covering, lid.

A fence, a pen.

A watchman.

Depression, hollow.

Layer (plant) see under अवरुह्.

Procuring; प्रजानन्दामृतावरोधेन गृहेषु लोकं नियमयत् Bhāg.5.4.14. cf. अवरोधस्तिरोधाने राजदारेषु तद्गृहे Nm.

Comp. अयनम् a seraglio.

siege.

अवरोधः [avarōdhḥ], 1 Moving down, descending.

A shoot sent up by the root of a plant; a slip (for planting); the pendent shoots of the (Indian) fig-tree.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अवरोध/ अव-रोध m. hindrance , obstruction , injury , harm Sus3r. etc.

अवरोध/ अव-रोध m. seclusion , imprisonment A1p. Comm. on Ya1jn5.

अवरोध/ अव-रोध m. an enclosure , confinement , besieging Hit.

अवरोध/ अव-रोध m. a covering , lid L.

अवरोध/ अव-रोध m. a fence , pen L.

अवरोध/ अव-रोध m. the inner apartments of a palace , the queen's or women's apartments MBh. i , 1812 R. etc.

अवरोध/ अव-रोध m. a palace L.

अवरोध/ अव-रोध m. pl. the women's apartments , the wives of a king S3ak. Ragh. etc.

अवरोध/ अव-रोध m. (1. रुध्= रुह्)" moving down " , See. 1. रोध

अवरोध/ अव-रोध m. (= अव-रोहbelow) a shoot or root sent down by a branch (of the Indian fig-tree) AitBr.

Purana Encyclopedia सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


AVARODHA : A King of the family of Bharata.


_______________________________
*1st word in right half of page 78 (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=अवरोध&oldid=489087" इत्यस्माद् प्रतिप्राप्तम्