यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आयासिन्¦ त्रि॰ आयस्यति आ + यस--णिनि। आथासयुक्ते
“कामं प्रिया न सुलभा मनस्तु तद्भावदर्शनायासि” शकु॰।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आयासिन्¦ mfn. (-सी-सिनी-सि)
1. Making exertion, active, laborious.
2. Exhausted by labour, wearied. E. आङ् before यस् to endeavour, घिनुण् aff.

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आयासिन् [āyāsin], a. [आ-यस्-णिनि]

Exhausted, fatigued.

Making exertions, striving; मनस्तु तद्भावदर्शनायासि Ś.2.1. v. l.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आयासिन् mfn. making exertion , active , laborious

आयासिन् mfn. exhausted by labour , wearied.

"https://sa.wiktionary.org/w/index.php?title=आयासिन्&oldid=491125" इत्यस्माद् प्रतिप्राप्तम्