यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उपाख्यानम्, क्ली, (उप + आ + ख्या + ल्यट् ।) पूर्ब्ब- वृत्तान्तकथनम् । आख्यानम् । वर्णनम् । विशेष- कथनम् । यथा, -- “सर्व्वाख्यानं श्रुतं ब्रह्मन् अतीवपरमाद्भुतम् । अधुना श्रोतुमिच्छामि दुर्गोपाख्यानमुत्तमम्” ॥ इति ब्रह्मवैवर्त्ते प्रकृतिखण्डे ४४ अध्यायः ॥ “शृणु नारद वक्ष्यामि स्वधोपाख्यानमुत्तमम्” । इति च तत्रैव ३८ अध्यायः ॥ (“चतुर्विंशतिसाहस्रीं चक्रे भारतसांहिताम् । उपाख्यानर्विना तावत् भारतं प्रोच्यते बुधैः” ॥ इति महाभारते १ । १ । १०१ ॥)

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उपाख्यान¦ न॰ उप + आ + ख्या--ल्युट्।

१ पूर्ब्बवृत्तकथने
“रामोपाख्यानमत्रैवेति” भा॰ आ॰

१ अ॰। एवं नलोपा-ख्यानाम्बोपाख्यानानि बहून्युपाख्यनानि तत्र सन्ति।
“चतुर्विंशतिसाहस्रीं चक्रे भारतसंहिताम्। उपाख्यानै-र्विना तावत् भारतं प्रोच्यते बधैः” भा॰ आ॰

१ अ॰।

२ विशेषकथने।
“सर्व्वाख्यानं श्रुतं ब्रह्मन् अतीव परमा-द्भुतम्। अधुना श्रोतुमिच्छामि दुर्गोपाख्यानमद्भतम्”
“शृणु नारद वक्ष्यामि स्वधीपाख्यानमद्भुतम्” इति च ब्रह्मवै॰। तत्र साध कन्। उपाख्यानक तत्प्रति-पादके ग्रन्थभेदे स्वार्थे कन्। कथनमात्रे च।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उपाख्यान¦ n. (-नं)
1. A tale, a narrative.
2. Telling, narration. E. उप and आख्यान a tale.

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उपाख्यानम् [upākhyānam] नकम् [nakam], नकम् 1 A short tale or narrative, an episode; नाचिकेतमुपाख्यानं मृत्युप्रोक्तं सनातनम् Kaṭh. Up.1. 3.16. उपाख्यानैर्विना तावद् भारतं प्रोच्यते बुधैः Mb.1.1.13.

Repetition of a story already heard from others.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उपाख्यान/ उपा n. account , relation , repetition of an event BhP.

उपाख्यान/ उपा n. (fr. आ-ख्यानwith उप) , a subordinate tale or story , an episode MBh. Hit. etc. (See. नलो-पा-.)

"https://sa.wiktionary.org/w/index.php?title=उपाख्यान&oldid=493309" इत्यस्माद् प्रतिप्राप्तम्