यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


केवलम्, क्ली, (केवृ ङ सेवने + वृषादित्वात् कलच् । यद्वा, के शिरसि मूर्द्ध्वावच्छेदे वलयति । वल् + अच् । अलुक् समासः ।) निर्णीतम् । इत्यमरमेदि- नीकरौ ॥ ज्ञानभेदः । इति विश्वो हेमचन्द्रश्च ॥ (साङ्ख्यकारिकायां यथा, -- “अविपर्य्ययात् वि- शुद्धं केवलमुत्पद्यते ज्ञानम्” ॥) शुद्धम् । (यथा, रघौ २ । ६३ । “न केवलानां पयसां प्रसूति- मवेहि मां कामदुघां प्रसन्नाम्” ॥) कृत्स्नम् । (यथा, रघुवंशे १० । २९ । “केवलं स्मरणेनैव पुनासि पुरुषं यतः । अनेन वृत्तयः शेषा निवेदितफलास्त्वयि” ॥) असहायः । इति संक्षिप्तसारे उणादिवृत्तिः ॥ (अद्वितीयः । यथा, कुमारे ५ । ८३ । “न केवलं यो महतोऽपभाषते शृणोति तस्मादपि यः स पापभाक्” ॥)

केवलः, पुं, कुहनः । इति मेदिनी । (कुम्भकविशेषः । यथा, हटयोगदीपिकायाम् । २ । ७१ । “प्राणायामस्त्रिधा प्रोक्तो रेचपूरककुम्भकैः । सहितः केवलश्चेति कुम्भको द्विविधो मतः” ॥)

केवलः, त्रि, एकः । (यथा, रघुवंशे । ११ । १९ । “वाणभिन्नहृदया निपेतुषी सा स्वकाननभुवं न केवलाम् । विष्टपत्रयपराजयस्थिरां रावणश्रियमपि व्यकम्पयत्” ॥) कृत्स्नः । इत्यमरमेदिनीकरौ । (यथा, रघुः । १० । २९ । “केवलं स्मरणेनैव पुनासि पुरुषं यतः । अनेन वृत्तयः शेषा निवेदितफलास्त्वयि” ॥)

अमरकोशः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


केवल नपुं।

निश्चितम्

समानार्थक:सृष्टि,केवल,ध्रुव,नूनम्,अवश्यम्

3।3।204।1।1

निर्णीते केवलमिति त्रिलिङ्गं त्वेककृत्स्नयोः। पर्याप्तिक्षेमपुण्येषु कुशलं शिक्षिते त्रिषु॥

पदार्थ-विभागः : , गुणः, मानसिकभावः

केवल वि।

एकः

समानार्थक:समान,केवल

3।3।204।1।1

निर्णीते केवलमिति त्रिलिङ्गं त्वेककृत्स्नयोः। पर्याप्तिक्षेमपुण्येषु कुशलं शिक्षिते त्रिषु॥

पदार्थ-विभागः : , गुणः, परिमाणः

केवल वि।

समग्रम्

समानार्थक:सम,सर्व,विश्व,अशेष,कृत्स्न,समस्त,निखिल,अखिल,निःशेष,समग्र,सकल,पूर्ण,अखण्ड,अनूनक,केवल

3।3।204।1।1

निर्णीते केवलमिति त्रिलिङ्गं त्वेककृत्स्नयोः। पर्याप्तिक्षेमपुण्येषु कुशलं शिक्षिते त्रिषु॥

पदार्थ-विभागः : , गुणः, परिमाणः

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


केवल¦ त्रि॰ केव--सेवने वृषा॰ कल, शिरसि बलयति चुरा॰वल--प्रापणे अच् वा।

१ अद्वितीये असहाये एकमात्रेस्त्रिया
“सज्ञाछन्दसोरेव नित्यम्” ङीप्।
“अथोत इन्द्रःकेवलीर्विशी बलिहृतस्करत्” ऋ॰

१० ।

१७

३ ।


“यथैवताः पुरः केबलीरोपधीरश्नन्ति केबलीरपः पिबन्ति” केवलमेव पयो दुह्रे” श॰ ब्रा॰

१ ।

६ ।

१७ ।

१५
“यथा पुराअमावास्यातः पूर्व्वदिवसे ता गावः केबलीश्चन्द्रानुप्रवेशरहिता ओषधीरपश्चाहारं कृत्वा केबलं चन्द्ररहितमेव पयोद्वह्रे दुहते” भा॰। लोके असंज्ञायां च टाप्।
“सा स्वका-ननभुवं न केवलाम्” रघुः
“किं तया क्रियते लक्ष्म्या[Page2243-a+ 38] या बधूरिव केवला” पञ्चत॰
“नमस्त्रिमूर्त्तये तुभ्यंप्राक् सृष्टेः केवलात्मने” कुमा॰
“निषेदुषी स्थण्डिलएव केबले” कुमा॰
“अविपर्ययाद्विशुद्धं केबलमुतपद्यतेज्ञानम्” सा॰ का॰, क्रियाविशेषणत्वे न॰
“अनन्यगुर्वा-स्तव केन केवलम्” माघः

३ निर्ण्णये ज्ञानभेदे

४ अव-धारणे न॰ मेदि॰
“न केबलं सद्मनि मागधीपतेः” रघुःसद्मन्येवेत्यर्थः एवं सर्वत्र केवलार्थान्वितावधारणं बो-ध्यम्। ज्ञानभेदश्च प्रागुक्त सा॰ का॰ वाक्योक्तः।

५ कुहनेपु॰ मेदि॰

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


केवल¦ mfn. (-लः-ला or -ली-लं)
1. One, alone, only.
2. All, entire, whole. m. (-लः) An envious or selfish man. n. adv. (-लं)
1. Absolutely, certainly.
2. Only, alone. Subst.
3. A species of knowledge, that of the unity of spirit. E. केव् to sprinkle, कल aff.

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


केवल [kēvala], a. [केव् सेवने वृषा˚ कल]

Peculiar, exclusive, uncommon; किं तया क्रियते लक्ष्म्या या वधूरिव केवला Pt.2.134.

Alone, mere, sole, only, isolated; स हि तस्य न केवलां श्रियं प्रतिपेदे सकलान् गुणानपि R.8.5; न केवलानां पयसां प्रसूति- मवेहि मां कामदुघां प्रसन्नाम् 2.63;15.1; Ku.2.34.

Whole, entire, absolute, perfect.

Bare, uncovered (as ground); निषेदुषी स्थण्डिल एव केवले Ku.5.12.

Pure, simple, unmingled, unattended (by anything else); कातर्यं केवला नीतिः R.17.47.

Selfish, envious.

ली, लम् The doctrine of absolute unity of spirit and matter.

One of the five types of knowledge according to the Jainas; (श्रुतज्ञान, मतिज्ञान, अवधिज्ञान, मनःपर्ययज्ञान and केवलज्ञान).-ली Astronomical science. -लम् ind. Only, merely, solely, entirely, absolutely, wholly; केवलमिदमेव पृच्छामि K.155; न केवलंअपि not only-but;. वसु तस्य विभोर्न केवलं गुणवत्तापि परप्रयोजना R.8.31; cf. also 3.19;2,31.

Silently, quietly; न हि मे$व्याहृतं कुर्यात्सर्वलोको$पि केवलम् Mb.12.2.28. -Comp. -अद्वैतम् a particular doctrine of अद्वैत. -अन्वयिन् see under अन्वय. -आत्मन् a. one whose essence is absolute unity; नमस्त्रिमूर्तये तुभ्यं प्राक्सृष्टेः केवलात्मने Ku.2.4. -ज्ञानम् the highest possible knowledge, (Jaina Phil.). -ज्ञानिन् m. one who has obtained the highest possible knowledge.

द्रव्यम् black pepper.

mere mattar or substance. -ज्ञानम् highest Knowledge; जयन्ति ते जिना येषां केवलज्ञानशालिनाम् Pt.5.12.-नैयायिकः a mere logician (not proficient in any other branch of learning); so ˚वैयाकरण. -व्यतिरेकिन् m. pertaining to only one of the varieties of inference according to न्यायशास्त्र.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


केवल mf( आ, ई)n. ( m. nom. pl. एRV. x , 51 , 9 )( f. ईRV. x , 73 , 6 AV. S3Br. ; आMn. etc. See. Pa1n2. 4-1 , 30 )( n. in comp. Pa1n2. 2-1 , 49 )exclusively one's own (not common to others) RV. AV.

केवल m. alone , only , mere , sole , one , excluding others RV. AV. TS. etc.

केवल m. not connected with anything else , isolated , abstract , absolute

केवल m. simple , pure , uncompounded , unmingled S3Br. etc.

केवल m. entire , whole , all Mn. MBh. etc.

केवल m. selfish , envious L.

केवल m. entirely , wholly , absolutely R. ii , 87 , 23

केवल m. but Ka1d. Hcar.

केवल m. (= निर्णीतम्)certainly , decidedly L.

केवल m. (= केलक)a dancer , tumbler Gal.

केवल m. N. of a prince BhP. ix , 2 , 30

केवल m. N. of a locality( v.l. for लाSee. )

केवल n. the doctrine of the absolute unity of spirit

केवल n. the highest possible knowledge(= केवल-ज्ञान) Jain.

केवल n. N. of a country( v.l. केरल) MBh. vi , 9 , 34.

Purana index सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


(I)--the son of Nara (Candra-वि। प्।) and father of Bandhumat. भा. IX. 2. ३०; Br. III. 8. ३६; ६१. 9; वा. ८६. १४; Vi. IV. 1. ४२-3.
(II) a deva (Ajita). Br. II. १३. ९४; वा. ३१. 7.
(III)--a pupil of याज्ञवल्क्य. Br. II. ३५. २९.
(IV)--the son of सुवृद्धि and father of सुधृति. Vi. IV. 1. ३८-9.

Purana Encyclopedia सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


KEVALA : A city of ancient India. It is mentioned in Mahābhārata, Vana Parva, Chapter 254, Stanzas 10 and 11 that Karṇa conquered this city.


_______________________________
*4th word in left half of page 408 (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=केवल&oldid=497281" इत्यस्माद् प्रतिप्राप्तम्