यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


को ind. Oh no! (?) DivyA7v. iv

को ind. a prefix in को-जागर, को-मल, को-विद, etc. , related to 1. कु(See. the prefixes क, कव, का, किम्, कु.)

Vedic Rituals Hindi सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


को न
बोलने के द्वारा, आश्व.श्रौ.सू. 5.9.2०।

"https://sa.wiktionary.org/w/index.php?title=को&oldid=497365" इत्यस्माद् प्रतिप्राप्तम्