यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गाजर¦ न॰ गज--मदे घञ्
“न क्वादेः” पा॰ न कुत्वम् गाजंमद राति रा--क।

१ गृञ्जने

२ गर्ज्जरे (गाजोर)। मूलभेदे गर्ज्जरमित्यत्र भावप्र॰ पाठान्तरम् गर्ज रशब्देगुणाद्युक्तम्।

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गाजरम् [gājaram], A carrot.

"https://sa.wiktionary.org/w/index.php?title=गाजर&oldid=499216" इत्यस्माद् प्रतिप्राप्तम्