यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


घटना, स्त्री, (घट + णिच् + युच् टाप् च ।) संघार्ता- करणम् । समूहीकरणम् । यथा, “करिणां घठना घटा ।” इत्यमरः । २ । ८ । १०७ ॥ योजना । मेलनम् । यथा, “अघटनघटनापटीयसी माया ।” इति मायालक्षणम् ॥ (यथा, राज- तरङ्गिण्याम् । ४ । ३६५ । “शक्तिः काऽप्यपरीक्षितास्ति महतां स्वैरं दविष्ठान्यहो यन्माहात्म्यवशेन यान्ति घटनां कार्य्याणि निर्यन्त्रणम् ॥”)

अमरकोशः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


घटना स्त्री।

हस्तिसङ्घः

समानार्थक:घटना,घटा

2।8।107।1।3

क्ष्वेडा तु सिंहनादः स्यात्करिणां घटना घटा। क्रन्दनं योधसंरावो बृंहितं करिगर्जितम्.।

पदार्थ-विभागः : समूहः, द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्येतरः, जन्तुः, स्तनपायी

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


घटना¦ स्त्री चु॰ घट--युच्।

१ संहतकरणे,

२ योजने

४ मेलने,

४ करिणां समूहे च अमरः।
“वाच्यं स्पष्टनिजपराङ्गघटनामालोक्य कालविज्ञः” वृ॰ स॰

५१ अ॰।
“प्रियजनघटनामाशु दुःशीलतां च” वृ॰ स॰

५२ अ॰।

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


घटना f. exertion , motion , acting , manner of acting VarBr2S. l , 1 Pan5cat. Katha1s. cxxii , 33

घटना f. striving after , being occupied or busy with( loc. or in comp. ) , S3a1ntis3. ii , 20 (= Na1g. iv , 2 ) Sa1h. iv , 14/v ( इषु-, " shooting an arrow " )

घटना f. taking effect , answering , accomplishment , ( नां-या, " to take effect , succeed " Ra1jat. iv , 365 ; नां-नी, to effect , accomplish Sin6ha7s. )

घटना f. connection , union with (in comp. ) Sa1h. iii , 226/227

घटना f. (= ट)a troop (of elephants) L.

घटना f. a literary composition , viii , 7

घटना f. a work consisting of (in comp. ) Vcar. vi , 33

"https://sa.wiktionary.org/w/index.php?title=घटना&oldid=499425" इत्यस्माद् प्रतिप्राप्तम्