यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चालः, पुं, (चालयति छादयतीति । चल + णिच् + अच् णो वा । यद्बा चालयति आच्छादयत्यने- नेति । चल + णिच् + करणे घञ् ।) स्वनाम- ख्यातगृहाच्छादनम् । तत्पर्य्यायः । पिटम् २ । इति त्रिकाण्डशेषः ॥ पटलम् ३ छदिः ४ । इत्य- मरः । २ । २ । १४ ॥ कटलम् ५ । इति शब्द- रत्नावली ॥ छादम् ६ । इति जटांधरः ॥ स्वर्ण- चूडपक्षी । इति भूरिप्रयोगः ॥

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चाल¦ पु॰ चल--ण। छदिसि

१ पटले खनामख्याते गृहाच्छा-दने तृणादौ त्रिका॰ भावे घञ्।

२ चलने पु॰ चल--णिच्भावे अच्।

३ चालने पु॰।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चाल¦ m. (-लः)
1. The thatach or roof of a house.
2. The blue jay.
3. Shaking, moving. E. चल् to go, affix ण।

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चालः [cālḥ], [चल्-ण]

The thatch or roof of a house.

The blue jay.

Being movable.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चाल m. ( चल्g. ज्वला-दि)" moving "See. दन्त-

चाल m. looseness of the teeth VarBr2S. lxvi , 5 Sch.

चाल m. a thatch , roof L.

चाल m. (for चाष)the blue jay L.

"https://sa.wiktionary.org/w/index.php?title=चाल&oldid=363708" इत्यस्माद् प्रतिप्राप्तम्