यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तरः, पुं, (तॄतरणे + “ऋदोरप् ।” ३ । ३ । ५७ । इति अप् ।) तरणम् । (यथा, मनुः । ८ । ४०४ । “पणं यानं तरे दाप्यं पौरुषोऽर्द्धपणं तरे ॥”) कृशानुः । इति मेदिनी । रे, ४० ॥ वृक्षः । इति भूरिप्रयोगः ॥ (“तरतमौ द्विबहूनामेकोत्- कर्षे ।” इति मुग्धबोधसूत्रात् प्रत्ययविशेषश्च ॥)

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तर¦ पु॰ तॄ--भावे अप्।

१ तरणे
“पणं यानं तरे दाप्यपौरुषीऽर्द्धपणं तरे”
“ब्राह्मणालिङ्गिनश्चैव न दाप्यास्तेपणं तरे” मनुः कर्त्तरि अच्।

२ कृशानौ पु॰ मेदि॰। तरत्यनेन करणे अप्।

२ आतरे पणादौ।
“दीर्घाध्वनियथादेशं यथाकालं तरो भवेत्” मनुः।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तर¦ mfn. (-रः-रा-री-रं) Who or what passes over or beyond. m. (-रः)
1. Passing over, crossing.
2. A float, a raft.
3. A road.
4. A tree. f. (-री)
1. A boat.
2. A club.
3. A clothes basket, a Pitara.
4. Smoke.
5. A small wooden baling vessel.
6. The end of a garment. E. तॄ [Page306-a+ 60] to cross, affix भावे अप्, fem. affix ङीष्; also with इन् affix तरि, q. v. कर्त्तरि अच् | कृशानौ पु० तरति अनेन करणे अप् | आतरे पणादौ |

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तर [tara], A Taddihita affix of the comparative degree, added to adjectives, nouns, and also to verbs and indeclinables in which latter case it is changed to तराम्. It is added, like तम, to pronouns in the sense of 'one of two' e. g. कतर, ततर, यतर &c. तर, तरण, तरणि, तरण्ड, तरि-री, तरीष &c. See under तॄ.

तर [tara], a. [तॄ-भावे-अप्]

Crossing.

Surpassing, excelling.

Conquering, overpowering; cf. दुस्तर.

रः Passing over, crossing, passage; उत्तेऊरतरान् नदान् Bk.7.55.

Freight; दीर्घाध्वनि यथादेशं यथाकालं तरो भवेत् Ms.8.46.

A road.

A ferry-boat.

Fire. -Comp. -पुण्यम् freight. -पण्यिकः one who receives the freight. -पतिः superintendent of ferries, EI.7.91;17.321 -स्थानम् a landing-place, wharf.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तर an affix forming the compar. degree of adjectives and rarely(See. वृत्र-तर)of substantives Sus3r. i , 20 , 11

तर ( आम्) , added (in older language) to adverbs(See. अति-तराम्etc. ) and (in later language) to verbs( Pan5cat. i , 14 , 7 Ratna7v. iii , 9 Katha1s. ) , intensifying their meaning

तर ind. with न, not at all BhP. x , 46 , 43.

तर mfn. ( तॄ; g. पचा-दि)carrying across or beyond , saving (? , said of शिव) MBh. xii , 10380

तर mfn. ifc. passing over or beyond W.

तर mfn. " surpassing , conquering "See. शोक-तरSee. रथंतर

तर mfn. excelling , w.

तर m. crossing , passage RV. ii , 13 , 12 ; viii , 96 , 1 Mn. viii , 404 and 407 Ya1jn5. ( ifc. ) MBh. xii

तर m. (583028 अ-तरmfn. " impassable ") Bhat2t2. vii , 55 (See. दुस्-)

तर m. " excelling , conquering "See. दुष्-टर, सु-तर, दुस्-

तर m. = -पण्यMn. viii , 406

तर m. a raft W.

तर m. a road L.

तर m. N. of a magical spell (against evil spirits supposed to possess certain weapons) R. i , 30 , 4

तर m. fire W.

तर m. N. of a man Ra1jat. vii , 809

तर f( ई, ईस्). ( ईस्L. )( g. गौरा-दिGan2ar. 48 ) , a boat , ship(See. रि) MBh. i , 4228 f. BhP. iv S3is3. iii , 76 (See. निस्-तरीक)

तर f( ई, ईस्). a clothes-basket (also रि) L.

तर f( ई, ईस्). the hem of a garment (also रि) L.

तर f( ई, ईस्). = रणि-पेटकL.

तर f( ई, ईस्). a club L.

तर f( ई, ईस्). for स्तरी(smoke) W.

"https://sa.wiktionary.org/w/index.php?title=तर&oldid=499896" इत्यस्माद् प्रतिप्राप्तम्