सम्कृतम् सम्पाद्यताम्

क्रिया सम्पाद्यताम्

  1. पन्धानम् दर्शयति
  2. अग्रे गच्छति

नी धातु +परस्मै पदि सम्पाद्यताम्

लट् सम्पाद्यताम्

एकवचनम् द्वि वचनम् बहुवचनम्
प्रथमपुरुषः नयति नयतः नयन्ति
मध्यमपुरुषः नयसि नयथः नयथ
उत्तमपुरुषः नयामि नयावः नयामः

अनुवादाः सम्पाद्यताम्

नामरूपाणी सम्पाद्यताम्

शतृ सम्पाद्यताम्

नयन्

शानच् सम्पाद्यताम्

नयमानः

क्तवतु सम्पाद्यताम्

नीतवान्

क्त सम्पाद्यताम्

नीतः

यत् सम्पाद्यताम्

नेयम्- नेतुम् योग्यम्

अनीयर् सम्पाद्यताम्

नयनीयम्

तव्यम् सम्पाद्यताम्

नेतव्यम्

सन् सम्पाद्यताम्

निन्यास

णिच् सम्पाद्यताम्

नाययति

अव्ययाः सम्पाद्यताम्

तुम् सम्पाद्यताम्

नेतुम्

त्वा सम्पाद्यताम्

नीवा

इतर शब्दाः सम्पाद्यताम्

पानकम् नयतु नयम् आनयति प्रत्यानयति

यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

आख्यातचन्द्रिका सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रापणे[ar]
2.3.16
नृणाति नृणीते लम्भयति लम्भयति वहति वहते नयति नयते प्रापयति आपयति

"https://sa.wiktionary.org/w/index.php?title=नयति&oldid=461757" इत्यस्माद् प्रतिप्राप्तम्