यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पक्षिणी, स्त्री, (पक्षौ इव पूर्ब्बापरदिने विद्येते यस्याः । पक्ष + इति ङीप् च ।) आगामिवर्त्त- मानाहर्युक्ता रात्रिः । इत्यमरः । १ । ४ । ५ ॥ यथा, शुद्धितत्त्वे । “द्वावह्नावेकरात्रिश्च पक्षिणीत्यभिधीयते” ॥ पूर्णिमा ॥ (पक्षौ विद्येते यस्याः । इति ङीप् ।) विहगी । शाकिनीभेदः । इति मेदिनी ॥

अमरकोशः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पक्षिणी स्त्री।

दिनद्वयमध्यगता_रात्रिः

समानार्थक:पक्षिणी

1।4।5।2।1

तमिस्रा तामसी रात्रिर्ज्यौत्स्नी चन्द्रिकयान्विता। आगामिवर्तमानाहर्युक्तायां निशि पक्षिणी॥

पदार्थ-विभागः : , द्रव्यम्, कालः

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पक्षिणी¦ स्त्री पक्षतुल्यौ दिवसौ यस्या अस्ति इनि ङीप्। आगामिवर्त्तमानाहयुक्तायां रात्रौ अमरः।
“द्वावह्नावेकरात्रिश्च पक्षिणीत्यभिधीयते” शुद्धि॰ त॰। तत्र पूर्वदिनरात्रौ तन्निमित्ते जाते पूर्वदिवसीयदिनमादायैव पक्षिणीव्यवहारः” शु॰ त॰ स्थितम्।
“यापयेत् पक्षिणीं रात्रिंशिष्यर्त्विग्बान्धवेषु च” मनुः।

२ विहगजातिस्त्रियां स्त्री

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पक्षिणी [pakṣiṇī], [पक्षतुल्यौ दिवसौ अस्याः इनि ङीप्]

A female bird.

A night with the two days enclosing it; (द्वावह्नावेकरात्रिश्च पक्षिणीत्यभिधीयते).

The day of full moon.

A children's malady (पूतना); Gīrvāṇa.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पक्षिणी f. a female bird Hariv.

Purana index सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--a शक्ति on the षोडश--पत्राब्ज. Br. IV. ३२. ११.

"https://sa.wiktionary.org/w/index.php?title=पक्षिणी&oldid=432091" इत्यस्माद् प्रतिप्राप्तम्