यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


परिमण्डलम्, त्रि, (परि सर्व्वतो मण्डलम् ।) वर्त्तुलम् । इति हेमचन्द्रः ॥ (यथा, भागवते । ५ । २२ । १९ । “लक्षोत्तरं सार्द्धनवकोटियोजनपरिमण्डलं भू- वलयस्य क्षणेन सगव्यूत्युत्तरं द्बिसहस्रयोजनानि स भुङ्क्ते ॥” परमाणुपरिमाणम् । परिमाण- विशिष्टः परमाणुः । इति वैशेषिकसूत्रविवृतिः ॥ शब्दोऽयं न्यग्रोधशब्देन युक्तः अर्थान्तरं प्रका- शयति । पुं, पुरुषविशेषः । तस्य लक्षणं यथा, मात्स्ये ११८ अध्याये । “न्यग्रोधौ तु स्मृतौ बाहू व्यासो न्यग्रोध उच्यते । व्यासेन उच्छ्रयो यस्य अध उर्द्धञ्च देहिनः । समोच्छ्रयपरीणाहो न्धग्रोधपरिमण्डलः ॥” स्त्री, लक्षणान्वितरमणीविशेषः । यथा, शब्द- रत्नावल्याम् । “स्तनौ सुकटिनौ यस्या नितम्बे च विशालता । मध्ये क्षीणा भवेद् या च न्यग्रोधपरिमण्डला ॥” पर्व्वतविशेषः । यथा महाभारते ६ । ६ । ११ । “परिमण्डलस्तयोर्मध्ये मेरुः कनकपर्व्वतः । आदित्यतरुणाभासो विधूम इव पावकः ॥”)

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


परिमण्डल¦ त्रि॰ परिगतो मण्डलम्।

१ वर्त्तुलाकारे हेमच॰

२ अणुपरिषाणयुक्ते च परिमाणशब्दे दृश्यम्।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


परिमण्डल¦ n. (-लं) A ball, a globe, a circle. f. (-ला) Globular, circu- lar. E. परि round, and मण्डल a sphere or circumference.

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


परिमण्डल [parimaṇḍala], a.

Globular, round, circular.

Of the measure of an atom.

लम् A globe, sphere.

A ball.

A circle.

An orb.

The felly of a wheel (नेमि); अव्यक्तनाभं व्यक्तारं विकारपरिमण्डलम् । क्षेत्रज्ञाधिष्ठितं चक्रं स्निग्धाक्षं वर्तते ध्रुवम् ॥ Mb.12.211.8. -लः A species of venomous gnat.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


परिमण्डल/ परि-मण्डल mf( आ)n. round , circular , globular S3Br. MBh. etc.

परिमण्डल/ परि-मण्डल mf( आ)n. of the measure of an atom A.

परिमण्डल/ परि-मण्डल m. (sc. , मशक)a species of venomous gnat Sus3r.

परिमण्डल/ परि-मण्डल n. a globe , sphere , orbit , circumference MBh. BhP. Hcat.

Vedic Rituals Hindi सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


परिमण्डल वि.
(‘रुक्म’ नाम का आभूषण) जिसकी आकृति वर्तुल होती है, का.श्रौ.सू. 16.5.1 (परिमण्डलम् = वर्तुलम्, स.वृ.); (उखा के) चारों तरफ लपेटी गई रस्सी, ‘ परिमण्डलाभ्यामिण्ड्वाभ्यामुखां परिगृह्णाति----’, का.श्रौ.सू. 16.5.3 (कपाल का आधार) आकृति में गोल, आप.श्रौ.सू. 15.3.12 (रौहिणकपाले); न. वृत्त, श.ब्रा. 6.7.1.2; 7.1.1.37; 7.4.1.1०; 9.1.2.4०; आदि; जै.ब्रा. I.257।

"https://sa.wiktionary.org/w/index.php?title=परिमण्डल&oldid=479095" इत्यस्माद् प्रतिप्राप्तम्