यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पार, त् क कर्म्मसमाप्तौ । इति कविकल्पद्रुमः ॥ (अदन्त चुरां-परं-सकं-सेट् ।) अपपारत् । इति दुर्गादासः ॥

पारम्, क्ली, (पारयतीति । पार + पचाद्यच् ।) परतीरम् । नदीलङ्घनाद्गन्तव्यतीरम् । इत्य- मरः । १ । १० । ८ ॥ (यथा, सङ्गीतदर्पणे । “नादाब्धेस्तु परं पारं न जानाति सरस्वती । अद्यापि मज्जनभयात् तुम्बीं वहति वक्षसि ॥”)

पारः, पुं, (पूर्य्यतेऽनेनेति । पॄ + घञ् ।) पारदः इत्यमरटीकायां सारसुन्दरी ॥ प्रान्तभागे, पुं क्ली । इति मेदिनी । रे, ५६ ॥

अमरकोशः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पार नपुं।

परतीरम्

समानार्थक:पार,पर

1।10।8।1।1

पारावारे परार्वाची तीरे पात्रं तदन्तरम्. द्वीपोऽस्त्रियामन्तरीपं यदन्तर्वारिणस्तटम्.।

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलनिर्जीवः, स्थानम्, प्राकृतिकस्थानम्

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पार¦ कर्मसमाप्तौ अद॰ चु॰ उभ॰ सक॰ सेट्। पारयति ते अप-पारत् त।

पार¦ न॰ परं तीरं परमेव अण्, पृ--घञ् वा। नदीलङ्घनेनप्राप्ये

१ परे तीरे अमरः।

२ प्रान्तभागे शेषावधौ मेदि॰।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पार¦ r. 10th cl. (पारयति-ते) To accomplish, to finish, to get through or over. अद० चु० उभ० सक० सेट् |

पार¦ n. (-रं) The further or opposite bank of a river. mn. (-रः-रं) The end, the extremity, the last. m. (-रः) Quicksilver. f. (-रा) The name of a river, said to flow from the Pariyatra mountains, or the centrical and western portion of the Vind'hya chain. f. (री)
1. A quantity of water.
2. A rope for tying an elephant's feet.
3. A small water jar.
4. The pollen of a flower.
5. A drinking vessel, a glass, a cup.
6. A milk pail, E. पर another, ईर् to go to or towards; or पार to cross over; or प to fill aff. अच्।

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पारः [pārḥ] रम् [ram], रम् [परं तीरं परमेव अण्, पॄ-घञ् वा]

The further or opposite bank of a river or ocean; पारं दुःखोदधेर्गन्तुं तर यावन्न भिद्यते Śānti.3.1; विरहजलधेः पारमासादयिष्ये Pad. D.13; H.1.177.

The further or opposite side of anything; स हि देवः परं ज्योतिस्तमःपारे व्यवस्थितम् Ku.2.58.

The end or extremity of anything; furtherest or concluding limit; तेजस्वी रिपुहतबन्धुदुःखपारम् (व्रजति) Ve. 3.25.

The fullest extent, the totality of anything; स पूर्वजन्मान्तरदृष्टपाराः स्मरन्निव R.18.5. (पारं गम्, -इ, -या

to cross over, surmount, get over; व्यसनेष्वेव सर्वेषु यस्य बुद्धिर्न हीयते । स तेषां पारमभ्येति Pt.2.6.

to accomplish, fulfil; as in प्रतिज्ञायाः पारं गतः

To master fully, become proficient in; सकलशास्त्रपारं गतः Pt.1; पारं नी 'to bring to a close.').

रः Quick-silver.

Guardian; तस्माद् भयाद् येन स नो$स्तु पारः Bhāg.6.9.24.

The end; महिम्नः पारं ते Mahimna.1. (पारे meaning 'on the other side of', 'beyond' sometimes enters into comp.; e. g. पारेगङ्गम्, पारेसमुद्रम् beyond the Ganges or the ocean; मम लङ्कापुरी नाम्ना रम्या पारे महोदधेः Mb.3.274.35.) -Comp. -अपारम्, -अवारम् both banks, the nearer and further bank. (-रः) the sea, ocean; शोकपारावारमुत्तर्तुमशक्नुवती Dk.4; Bv.4.11.

अयणम् going across.

reading through, perusal, thorough study.

the whole, completeness, or totality of anything; as in ब्रह्मपारायणम्, मन्त्रपारायणम् &c. याज्ञवल्क्यो मुनिर्यस्मै ब्रह्मपारायणं जगौ Mv.1. 14.

अयणी N. of the goddess Sarasvatī.

considering, meditation.

an act, action.

light. -काम a. desirous of going to the other end. -ग a.

crossing over, ferrying across.

one who has gone to the end of, one who has completely mastered anything, completely familiar of conversant with (with gen. or in comp.); वेदपारगः Ms.2.148; Y.1.111.

profoundly learned. (-गम्) keeping, fulfilling (of a promise).-गत, -गामिन् a. one who has gone to the other side or shore. (-तः) an Arhat or deified saint with Jainas.-चर a. emancipated forever. -दर्शक a.

showing the opposite bank.

transparent. -दृश्वन् a.

far-seeing, wise, prudent.

one who has seen the other side of anything, one who has completely mastered or has become familiar with anything; (cf. P.III.2.94); श्रुतिपारदृश्वा R.5.24. -नेतृ a. making a person conversant with. -समुद्रकः A variety of gems; Kau. A.2.11.29.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पार mfn. (fr. पृ; in some meanings also fr. पॄ)bringing across RV. v , 31 , 8

पार n. (rarely m. ) the further bank or shore or boundary , any bank or shore , the opposite side , the end or limit of anything , the utmost reach or fullest extent RV. etc. ( दूरे पारे, at the farthest ends RV. ; पारं-गम्etc. with gen. or loc. , to reach the end , go through , fulfil , carry out [as a promise] , study or learn thoroughly [as a science] MBh. R. etc. ; पारं-नी, to bring to a close , Ya1jn5. )

पार n. a kind of तुष्टि( s.v. ) , सांख्यs. Sch.

पार m. crossing(See. दुष्-and सु-)

पार m. quicksilver L.

पार m. a partic. personification Sa1mavBr. Gaut.

पार m. N. of a sage Ma1rkP.

पार m. of a son of पृथु-षेण( रुचिरा-श्व) and father of नीपHariv.

पार m. of a -sson of समरand -ffather of पृथुib.

पार m. of a son of अङ्ग, and -ffather of दिवि-रथVP.

पार m. ( pl. )of a class of deities under the 9th मनुBhP.

पार m. any cup or drinking vessel Vcar. Ra1jat.

पार m. pollen L.

पार m. a rope for tying an elephant's feet L.

पार m. a quantity of water or a town( पूरor पुर) L.

पार m. a small piece or quantity of anything Nalac.

पार (for 1. See. p.619) , वृद्धिform of परin comp.

पार m. = पाल, a guardian , keeper(See. ब्रह्म-द्वार-प्).

Purana index सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


(I)--a son of रुचिराश्व and father of नीप and पृथुसेन. भा. IX. २१. २४-25.
(II)--one of the three sons of Samara M. ४९. ५४; वा. ९९. १७७; Vi. IV. १९. ४१.
(III)--a son of पृथुषेण, and father of नील Va1. ९९. १७४; Vi. IV. १९. ३७-8.

Vedic Index of Names and Subjects सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Pāra, in accordance with its derivation (pṛ, ‘bring across’), denotes the ‘farther bank’ of a river or stream, in which sense[१] it occurs in the Rigveda[२] and later.[३]

  1. It also often has the generalized sense of ‘extreme limit’ or ‘end,’ as in i. 92, 6 (tamasas, ‘of darkness’);
    v. 54, 10 (adhavanaḥ, ‘of a road’).
  2. i. 121, 13 (nāvyānām, ‘of streams’);
    viii. 96, 11 (nadīnām);
    i. 167, 2 (samudrasya);
    x. 155, 3 (sindhoḥ), etc.
  3. Taittirīya Saṃhitā, vii. 5, 1, 2. 3;
    Kāṭhaka Saṃhitā, xxxiii. 5;
    Śatapatha Brāhmaṇa, iii. 6, 2, 4 (salilasya);
    Aitareya Brāhmaṇa, viii. 21 (pāra-kāma, ‘desiring the farther bank’), etc.
"https://sa.wiktionary.org/w/index.php?title=पार&oldid=500910" इत्यस्माद् प्रतिप्राप्तम्