यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पावनम्, क्ली, (पावयत्यनेनेति । पू + णिच् + ल्युट् ।) जलम् । कृच्छ्रम् । इति मेदिनी । ने, ९० ॥ गोम- यम् ॥ इति शब्दचन्द्रिका ॥ रुद्राक्षम् । कुष्ठम् । इति राजनिर्घण्टः ॥ चित्रकम् । अध्यासः । प्रायश्चित्तम् । इति विश्वः ॥ (शुद्धिः । यथा, मनुः । ११ । १७८ । “सा चेत् पुनः प्रदुष्येत्तु सदृशेनोपयन्त्रिता । कृच्छ्रंचान्द्रायणञ्चैव तदस्याः पावनं स्मृतम् ॥”)

पावनः, पुं, (पावयतीति । पू + णिच् + ल्युः ।) व्यासः । पावकः । इति मेदिनी । ने, ९० ॥ (यथा, ३ । १८५ । मनुश्लोकटीकायां कुल्लूकभट्टः । “पावनः सभ्योऽग्निर्यः शीतापनोदनाद्यर्थं बहुषु देशेष्वपि विधीयते ॥”) सिह्लकः । इति विश्वः ॥ पीतभृङ्गराजः । इति राजनिर्घण्टः ॥ (विष्णुः । यथा, महाभारते । १३ । १४९ । ४५ । “भूतभव्यभवन्नाथः पवनः पावनोऽनलः ॥” “पावयतीति पावनः । भीषास्माद्वातः पवत इति श्रुतेः ।” इति शाङ्करभाष्यम् ॥) सिद्धः । पवित्रे पावयितरि च, त्रि । इति हेमचन्द्रः ॥ (यथा, रघुः । १९ । ५३ । “स त्वनेकवनिता सखोऽपि सन पावनीमनवलोक्य सन्ततिम् । वैद्ययत्नपरिभाविनं गदं न प्रदीप इव वायुमत्यगात् ॥”)

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पावन¦ त्रि॰ पावयति पू--णिच्--ल्यु।

१ पवित्रीकारके

२ प्राय-श्चित्ते

३ जले च न॰ मेदि॰

४ गोमये न॰ शब्द च॰।

५ रुद्राक्षे

६ कुष्ठौषधे न॰ राजनि॰

७ चित्रकवृक्षे

८ अ-ध्यासे न॰ विश्वः। पावके

८ वह्नौ

९ वेदव्यासे पु॰ मेदि॰।

१० सिह्लके विश्वः।

११ पीतभृङ्गराजे पु॰ राजनि॰।

१२ सिद्धे

१३ पावयितरि त्रि॰ हेमच॰

१४ विष्णौ पु॰ विष्णुसं॰ पव-नशब्दे दृश्यम् तस्य स्मृतिमात्रेण पवित्रताकरणात्तथात्वम्
“पवनः पावनोऽनलः” इति द्विधापाठस्तुपावयतीति
“भीषास्माद्वातः पवते” इति श्रुतेः पवनव्या-पारनियोक्तृत्वात् पावनत्वम् इति अर्थभेदान्नामद्वयम्। करणे ल्युट् ङीप्।

१५ हरीतक्यां

१६ स्त्रीगव्यां

१७ तुलस्यां च स्त्री राजनि॰

१८ गङ्गायां च स्त्री।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पावन¦ mfn. (-नः-ना-नं)
1. Pure, purified.
2. Purifying, expurgatory, purificatory. n. (-नं)
1. Water.
2. Penace, expiation, purification by acts of austerity and devotion.
3. Cow-dung.
4. The Eleo- carpus seed.
5. A kind of grass, (Costus.) m. (-नः)
1. The inspired poet VYA4SA.
2. Fire generally or for various ceremonial pur- poses.
3. Incense.
4. A Siddha. f. (-नी)
1. Yellow myrobalan.
2. A cow.
3. The Ganges, or the goddess GANGA
4.
4. Holy basil. E. पू to cleanse or purify, aff. णिच् ल्यु |

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पावन [pāvana], a. (-नी f.) [पू-णिच् ल्यु]

Purifying, freeing from sin, purificatory, sanctifying; पादास्तामभितो निषण्ण- हरिणा गौरीगुरोः पावनाः Ś.6.17; R.15.11;19.53; यज्ञो दानं तपश्चैव पावनानि मनीषिणाम् Bg.18.5; Ms.2.26; Y.3.37.

Sacred, holy, pure, purified; तपोवनं तच्च बभूव पावनम् Ku.5.17.

One living on wind (a Sādhu); कुतः क्षीरं वनस्थानां मुनीनां गिरिवासिनाम् । पावनानां वनाशानां वनाश्रम- निवासिनाम् ॥ Mb.13.14.124.

नः Fire.

Incense.

A kind of demi-god of Siddha.

N. of the poet Vyāsa.

N. of Viṣṇu.

नम् Purifying, purification; विष्णोर्भूतानि लोकानां पावनाय चरन्ति हि Bhāg.11.2.28; पदनखनीरजनितजनपावन Gīt.1; Mv.1.26; Ms.11.85.

Penance.

Water.

Cow-dung.

A sectarial mark.

Any means of purification; उत्पत्तिपरिपूतायाः किमस्याः पावनान्तरैः U.1.13.

Atonement, expiation.

Incense (सिह्णक). -Comp. -ध्वनिः a conch-shell.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पावन mf( ई)n. purifying , purificatory

पावन mf( ई)n. pure , holy Mn. MBh. etc.

पावन mf( ई)n. living on wind Ni1lak.

पावन m. a partic. fire Kull. on Mn. iii , 185

पावन m. fire L.

पावन m. incense L.

पावन m. a species of Verbesina with yellow flowers L.

पावन m. a सिद्ध( s.v. ) L.

पावन m. N. of व्यासL.

पावन m. of one of the विश्वेदेवाःMBh.

पावन m. of a son of कृष्णBhP.

पावन m. holy basil L.

पावन m. a cow L.

पावन m. N. of a river MBh. R.

पावन m. the Ganges or the goddess गङ्गाW.

पावन n. the act or a means of cleansing or purifying , purification , sanctification Mn. MBh. etc.

पावन n. penance , atonement L.

पावन n. water L.

पावन n. cow-dung L.

पावन n. the seed of Elaeocarpus Ganitrus (of which rosaries are made) L.

पावन n. Costus Speciosus L.

पावन n. a sectarial mark L.

पावन n. = अध्यासL.

Purana index सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


(I)--a son of कृष्ण and मित्रविन्दा. भा. X. ६१. १६.
(II)--a son of द्युतिमान् and king of पावन des4a. Br. II. १४. २२, २५.

Purana Encyclopedia सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


PĀVANA I A V : iśvadeva (one of the ten sons of Viśvā). (Śloka 30, Chapter 91, Anuśāsana Parva).


_______________________________
*15th word in left half of page 587 (+offset) in original book.

PĀVANA II : A son born to Kṛṣṇa of Mitravindā. (10th Skandha, Bhāgavata).


_______________________________
*16th word in left half of page 587 (+offset) in original book.

PĀVANA III : A sacred place situated on the border of Kurukṣetra. If one worships the Devas and Manes at this place one would get the benefit of conducting an Aśvamedha. (Chapter 83, Vana Parva).


_______________________________
*17th word in left half of page 587 (+offset) in original book.

Vedic Rituals Hindi सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पावन न.
(पू + णिच् + ल्युट्) दीक्षा से सम्बद्ध शुद्धीकरण अथवा पवित्रीकरण (का कृत्य), मा.श्रौ.सू. 7.2.1.23; चि.भा.से. ः ‘उपांशु ग्रह’ में पवित्र (शोधक) के रूप में प्रयुक्त सोम की टहनियां, आप.श्रौ.सू. 12.12.1।

"https://sa.wiktionary.org/w/index.php?title=पावन&oldid=479247" इत्यस्माद् प्रतिप्राप्तम्