सम्कृतम् सम्पाद्यताम्

क्रिया सम्पाद्यताम्

पानम् करोति

पी धातु +परस्मै पदि सम्पाद्यताम्

लट् सम्पाद्यताम्

एकवचनम् द्वि वचनम् बहुवचनम्
प्रथमपुरुषः पिबति पिबतः पिबन्ति
मध्यमपुरुषः पिबसि पिबथः पिबथ
उत्तमपुरुषः पिबामि पिबावः पिबामः

अनुवादाः सम्पाद्यताम्

नामरूपाणी सम्पाद्यताम्

शतृ सम्पाद्यताम्

पिबन्

शानच् सम्पाद्यताम्

पीयमानः

क्तवतु सम्पाद्यताम्

पीतवान्

क्त सम्पाद्यताम्

पीतः

यत् सम्पाद्यताम्

पेयम्- पातुम् योग्यम्

अनीयर् सम्पाद्यताम्

पानीयम्

तव्यम् सम्पाद्यताम्

पातव्यम्

सन् सम्पाद्यताम्

पिपासा

णिच् सम्पाद्यताम्

पाययति

अव्ययाः सम्पाद्यताम्

तुम् सम्पाद्यताम्

पातुम्

त्वा सम्पाद्यताम्

पीत्वा

इतर शब्दाः सम्पाद्यताम्

पानकम् पिबतु

यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

आख्यातचन्द्रिका सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पाने
2.1.24
पिबति आचामति धयति चूषति पीयते

"https://sa.wiktionary.org/w/index.php?title=पिबति&oldid=500955" इत्यस्माद् प्रतिप्राप्तम्