यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पृथ्वी, स्त्री, (पृथुः स्थूलत्वगुणयुक्ता । “वोतो गुण- वचनात् ।” ४ । १ । ४४ । इति ङीष् ।) पृथिवी । (यथा, देवीभागवते । ३ । १३ । ८ । “मधुकैटभयोर्मेदसंयोगोत् मेदिनी स्मृता । धारणाच्च धरा प्रोक्ता पृथ्वी विस्तारयोगतः ॥”) पृथोर्दुहितृत्वस्वीकारादेतन्नाम । यथा, अग्नि- पुराणे । “दुहितृत्वमनुप्राप्ता देवी पृथ्वी तथोच्यते ॥” हिङ्गुपत्री । कृष्णजीरकः । इत्यमरः । २ । ९ । ३७, २ । ९ । ४० ॥ (एतस्याः पर्य्यायो यथा, -- “कृष्णजीरः सुगन्धश्च तथैवोद्गारशोधनः । कालाजाजीतु सुषवी कालिका चोपकालिका ॥ पृथ्वीका कारवी पृथ्वी पृथुः कृष्णोपकुञ्चिका । उपकुञ्ची च कुञ्ची च बृहज्जीरक इत्यपि ॥” इति भावप्रकाशस्य पूर्ब्बखण्डे प्रथमे भागे ॥) वृत्तार्हन्माता । इति हेमचन्द्रः ॥ पुनर्नवा । स्थूलैला । इति राजनिर्घण्टः ॥ (सप्तदशाक्षर- पादकश्च्छन्दोभेदः । इति छन्दोमञ्जरी ॥ अस्य लक्षणादिकं छन्दःशब्दे द्रष्टव्यम् ॥)

अमरकोशः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पृथ्वी स्त्री।

भूमिः

समानार्थक:भू,भूमि,अचला,अनन्ता,रसा,विश्वम्भरा,स्थिरा,धरा,धरित्री,धरणि,क्षोणि,ज्या,काश्यपी,क्षिति,सर्वंसहा,वसुमती,वसुधा,उर्वी,वसुन्धरा,गोत्रा,कु,पृथिवी,पृथ्वी,क्ष्मा,अवनि,मेदिनी,मही,विपुला,गह्वरी,धात्री,गो,इला,कुम्भिनी,क्षमा,भूतधात्री,रत्नगर्भा,जगती,सागराम्बरा,इडा,भूत,इरा,रोदस्,रोदसी

2।1।3।2।4

सर्वंसहा वसुमती वसुधोर्वी वसुन्धरा। गोत्रा कुः पृथिवी पृथ्वी क्ष्मावनिर्मेदिनी मही॥ विपुला गह्वरी धात्री गौरिला कुम्भिनी क्षमा। भूतधात्री रत्नगर्भा जगती सागराम्बरा।

अवयव : भूरन्ध्रम्,मृद्

 : अतिनिम्नप्रदेशः, कुमुदयुक्तदेशः, सर्वसस्याढ्यभूमिः, निर्जलदेशः, हलाद्यकृष्टभूमिः, शरावत्याः_अवधेः_प्राग्दक्षिणदेशः, शरावत्याः_अवधेः_पश्चिमोत्तरदेशः, भारतस्य_पश्चिमसीमाप्रदेशः, भारतभूमेः_मध्यदेशः, विन्ध्यहिमाद्रिमध्यदेशः, नडाधिकदेशः, कुमुदबहुलदेशः, बहुवेदसदेशः, बालतृणबहुलदेशः, सपङ्कदेशः, जलाधिकदेशः, अश्मप्रायमृदधिकदेशः, वालुकाबहुलदेशः, सिकतायुक्तदेशः, नद्यम्बुभिः_सम्पन्नदेशः, वृष्ट्यम्बुभिः_सम्पन्नदेशः, स्वधर्मपरराजयुक्तदेशः, सामान्यराजयुक्तदेशः, नद्यादिसमीपभूमिः, पाषाणादिनिबद्धा_भूः, गृहरचनापरिच्छिन्नदेशः, गृहरचनावच्छिन्नवास्तुभूमिः, ग्रामादिसमीपदेशः, पर्वतः, मेखलाख्यपर्वतमध्यभागः, पर्वतसमभूभागः, अद्रेरधस्थोर्ध्वासन्नभूमिः, यागार्थं_संस्कृतभूमिः, स्वभूमिः, पर्वतादयः, विजनः, अश्वेन_दिनैकाक्रमणदेशः, भयङ्करयुद्धभूमिः, प्रेतभूमिः, यज्ञे_स्तावकद्विजावस्थानभूमिः, ऊषरदेशः, देशः, जन्मभूमिः

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी

पृथ्वी स्त्री।

कृष्णवर्णजीरकः

समानार्थक:सुषवी,कारवी,पृथ्वी,पृथु,काला,उपकुंञ्चिका

2।9।37।1।3

सुषवी कारवी पृथ्वी पृथुः कालोपकुञ्जिका। आर्द्रकं शृङ्गबेरं स्यादथच्छत्रा वितुन्नकम्.।

पदार्थ-विभागः : खाद्यम्,प्राकृतिकखाद्यम्

पृथ्वी स्त्री।

हिङ्गुपत्रम्

समानार्थक:कारवी,पृथ्वी,बाष्पिका,कबरी,पृथु

2।9।40।2।2

सहस्रवेधि जतुकं बाल्हीकं हिङ्गु रामठम्. तत्पत्री कारवी पृथ्वी बाष्पिका कबरी पृथुः॥

अवयव : हिङ्गुवृक्षनिर्यासः

पदार्थ-विभागः : अवयवः

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पृथ्वी¦ स्त्री पृथत्वगुणयुक्ता स्त्री ङीष्।

१ पृथुत्वयुक्तायांस्त्रियां

२ भूमौ

३ हिङ्गुपत्र्यां

४ कृष्णजीरके च।

५ स्थूलै-लायाम्

६ पुनर्नवायाम् मेदि॰।

७ वृत्तार्हन्मातृभेदे हेम॰स्वार्थे क। पृथ्वीका। वृहदेलायाम् हिङ्गुपत्र्यांकृष्णजीरके च। तत्र पृथिव्याः पृथुराजेन दुहितृत्वस्यकल्पनात् पुंयोगे ङीष्।
“दुहितृत्वमनुप्राप्ता देवी पृथ्वीतथोच्यते” अग्निपु॰।
“जसौ जसयलावसुग्रहयतिश्च पृथ्वीगुरुः वृ॰ र॰ उक्ते

८ सप्तदशाक्षरपादके छन्दीभेदे।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पृथ्वी¦ f. (-थ्वी)
1. The earth.
2. A pungent seed. (Nigella Indica.)
3. A medical substance and condiment, perhaps the leaf of the asafœtida plant, “Hingupatri.”
4. The mother of the seventh Jina, or Jaina deified teacher, SUPA4RSWA.
5. Cardamoms.
6. Name of a metre. E. The feminine form of पृथु, or पृथु the king so named, and ङीप् aff.; the domain of king PRIT'HU.

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पृथ्वी [pṛthvī], [पृथु-ङीष्]

The earth; पृथ्वि त्वया धृता लोका देवि त्वं विष्णुना धृता Sandhyā.

The earth as one of the five elements.

Large cardamoms.

N. of a metre; (see App.I.) -Comp. -ईशः, -पतिः, -पालः, -भुज् m. a king, sovereign. -खातम् a cavern. -गर्भः an epithet of Gaṇeṣa. -गृहम् a cave, grotto.

जः a tree.

the planet Mars. -जम् rock-salt (गडलवण). -तलम् the ground, dry land. -धरः a mountain. -भरः N. of a metre.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पृथ्वी f. See. below. [ cf. Gk. ? ; Germ. platt ; Eng. plate.]

पृथ्वी f. (See. पृथिवी)the earth (also as an element) RV. etc.

पृथ्वी f. Nigella Indica L.

पृथ्वी f. Boerhavia Procumbens L.

पृथ्वी f. = हिङ्गु-पत्त्रीL.

पृथ्वी f. great cardamoms L.

पृथ्वी f. N. of 2 kinds of metre Col.

पृथ्वी f. N. of the mother of the 7th अर्हत्of present अवसर्पिणीL.

Purana index सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


(I)--first milked by ब्रह्मा; Calf वायु; In स्वायम्भुवमन्वन्तर by Agnidhara--Calf स्वायम्- bhuva. In स्वारोचिष by Caitra--Calf स्वारोचिष Manu. In Uttama by Devabhuja--Calf Uttama Manu. In तामस by बालबन्धु--Calf तामस Manu. In चारिष्णव by पुराण--Calf चरिष्णव Manu. In चाक्षुष by पुराण-- Calf चाक्षुष Manu. In Vaivasvata by Vainya--Calf Soma. वा. ६३. १२-19. [page२-388+ २७]
(II)--the first seven वातस्कन्दस्; also known as आहव। वा. ६७. ११४.
"https://sa.wiktionary.org/w/index.php?title=पृथ्वी&oldid=501053" इत्यस्माद् प्रतिप्राप्तम्