यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रकटम्, त्रि, (प्रकटतीति । प्र + कट + अच् ।) स्पष्टम् । अस्य पर्य्यायः प्रकाशशब्दे द्रष्टव्यः । “प्रकटाप्रकटा चेति लीला सेयं द्विधोच्यते ।” इति भागवतामृतम् ॥ (यथा च, देवीभागवते । १ । ७ । ३८ । “जानन्ति ये न तव देवि ! परं प्रभावं ध्यायन्ति ते हरिहरावपि मन्दचित्ताः । ज्ञातं मयाद्य जननि ! प्रकटं प्रमाणं यद्विष्णुरप्यतितरां विवशोऽथ शेते ॥”)

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रकट¦ त्रि॰ प्र + कट--अच्। स्पष्टे।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रकट¦ mfn. (-टः-टी-टं) Displayed, unfolded, manifest, apparent. E. प्र im- plying manifestation, and कटच् aff.

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रकट [prakaṭa], a.

Evident, plain, clear, apparent, manifest.

Undisguised, public; अप्रकटीकृतशक्तिः शक्तो$पि जनस्तिर- स्क्रियां लभते Pt.1.31.

Visible. -टम् ind.

Clearly, manifestly, evidently.

Publicly, openly, undisguisedly. (प्रकटीकृ to manifest, unfold, display; गुह्यं च गूहति गुणान् प्रकटीकरोति Bh.2.72: Pt.1.31; प्रकटीभू 'to become manifest, appear'). -Comp. -प्रीतिवर्धनः an epithet of Śiva.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रकट/ प्र-कट mf( आ)n. (according to Pa1n2. 5-2 , 29 fr. प्र+ affix कट; but prob. Prakrit = प्र-कृतSee. अव-क्, उत्-क्, नि-क्, वि-क्, सं-क्) , evident , clear , manifest , open , plain , public Su1ryas. Ka1v. Katha1s. ( प्रकटह् सो ऽस्तु, " let him show himself ") Pur. etc.

प्रकट/ प्र-कट m. N. of a शैवphilosopher Cat.

प्रकट/ प्र-कट m. ibc. evidently , visibly , openly , in public Var. Katha1s. Pan5c.

प्रकट/ प्र-कट Nom. P. टति( pr.p. टत्) , to appear , become manifest Hariv.

"https://sa.wiktionary.org/w/index.php?title=प्रकट&oldid=501081" इत्यस्माद् प्रतिप्राप्तम्