यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रतिलोमजः, त्रि, (प्रतिलोमात् जायते इति । प्रति- लोम + जन् + डः ।) प्रतिलोमजातः । उत्तम- वर्णायां अधमवर्णाज्जातः । यथा, -- “संकीर्णयोनयो ये तु प्रतिलोमानुलोमजाः । अन्योन्यव्यतिषक्ताश्च तान् प्रवक्ष्याम्यशेषतः ॥” इति मानवे १० अध्याये ॥

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रतिलोमज¦ पुंस्त्री॰ प्रतिलोमात् जातः जन--ड। उत्तम-वर्णस्त्रियाम् अधमवर्णात् जाते सङ्कीर्णवर्णे ते च मनु-नोक्ता

१० ।

२५ षट्। तथा याज्ञ॰
“ब्राह्मण्यां क्षत्त्रि-यात् सूतो

१ वैश्याद्वैदेहक

२ स्तथा। शूद्राज्जातस्तु च-ण्डालः

२ सर्वधर्मबहिष्कृतः। क्षत्त्रिया मागधं

४ वैश्या-च्छूद्रात् क्षत्तार

५ गेव तु। शूद्रादायोगवं

६ वैश्या जनया-मास वै सुतम्”। विष्णुना नामान्तरं वृत्तिश्चैषामुक्ता यथा
“तत्र वैश्यापुत्रः शूद्रेणायोगवः

१ । पुक्वसमागधौ

२ ।

३ क्षत्रियापुत्रौ वैश्यशूद्राभ्याम्। चाण्डालवैदेहकसूताश्च

४ ।

५ ।

६ व्राह्मणीपुत्राः शूद्रविट्क्षत्रियैः सङ्करसङ्कराश्चा-संख्येयाः। रङ्गावतरणमायोगवानाम्। व्याधता पुक्व-सानाम्। स्तुतिक्रिया मागधानाम्। बध्यथातित्वं[Page4450-b+ 38] चाण्डालानाम्। स्त्रीरक्षा तज्जीवनञ्च वैदेहकानाम्अश्वसारय्यं सूतानाम्। चाण्डालानां बहिर्ग्रामनिवसनंमृतचेलधारणमिति विशेषः”। कर्त्तरि क्त। प्रतिलोम-जातोऽप्यत्र।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रतिलोमज¦ mfn. (-जः-जा-जं) Born in the inverse order of the classes, as of a Kshetriya father and Bra4hman mother, of a Vaisya father and Kshetriya or Bra4hman mother, &c. E. प्रतिलोम, and ज born.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रतिलोमज/ प्रति--लोम---ज mfn. born in the inverse order of the classes (as of a क्षत्रियfather and ब्राह्मणीmother , or of a वैश्य-ffather and क्षत्रिया-mman or -B ब्राह्मणी-mman , in which cases the wife is of a higher caste than the husband ; See. Mn. x , 16 ) W.

"https://sa.wiktionary.org/w/index.php?title=प्रतिलोमज&oldid=501737" इत्यस्माद् प्रतिप्राप्तम्