यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


फ, फकारः । द्वाविंशतितमव्यञ्जनवर्णः । (पवर्गस्य द्बितीयवर्णश्च ।) अस्योच्चारणस्थानं ओष्ठः । इति व्याकरणम् ॥ (यदुक्तं सिद्धान्तकौमुद्याम् । “उपूपध्मानीयानामोष्ठौ ॥”) तस्य तत्त्वं यथा, -- “फकारं शृणु चार्व्वङ्गि । रक्तविद्यल्लतोपमम् । चतुर्व्वर्गप्रदं वर्णं पञ्चदेवमयं सदा ॥ पञ्चप्राणमयं वर्णं सदा त्रिगुणसंयुतम् । आत्मादितत्त्वसंयुक्तं त्रिबिन्दुसहितं सदा ॥” इति कामधेनुतन्त्रे पञ्चमपटकः ॥ * ॥ “वक्रा वामगता रेखा ततोऽधःसङ्गता भवेत् । तस्मादूर्द्ध्वगता भूत्वा दक्षमारभ्य कुण्डली ॥ ब्रह्मा रुद्रश्च विष्णुश्च कुण्डली ब्रह्मरूपिणी । मात्रा वामाद्दक्षिणतः क्रमशः परिकीर्त्तिता ॥” इति वर्णोद्धारतन्त्रम् ॥ तत्पर्य्यायः । “फकारश्च महेशानि ! शिखी चैव जनार्द्दनः ॥” इति रुद्रयामलोक्तवर्णाभिधानम् ॥ अस्य ध्यानं यथा, -- “प्रलयाम्बुदवर्णाभां ललज्जिह्वां चतुर्भुजाम् । भक्ताभयप्रदां नित्यां नानालङ्कारभूषिताम् ॥ एवं ध्यात्वा फकारन्तु तन्मन्त्रं दशधा जपेत् ॥” इति वर्णोद्धारतन्त्रम् ॥ * ॥ अस्य नामानि यथा, -- “फः सखी दुर्गिणी धूम्रा वामपार्श्वो जनार्द्दनः । जया पादः शिखा रौद्री फेत्कारः शाखिनी- प्रियः ॥ उमा विहङ्गमः कालः कुब्जिनीप्रियपावकौ । प्रलयाग्निर्नीलपादोऽक्षरः पशुपतिः शशी ॥ फुत्कारो यामिनी व्यक्ता पावनो मोहवर्द्धनः । निष्फलवागहङ्कारः प्रयागो ग्रामणीः फलम् ॥” इति नानातन्त्रशास्त्रम् ॥ (पद्यादौ अस्य प्रयोगेन भयसम्भावना । यदुक्तं वृत्तरत्नाकरटीकायाम् । “दोधः सौख्यं मुदं नः सुखभयमरणक्लेशदुःखं पवर्गः ॥”)

फम्, क्ली, (फक्व असद्व्यवहारे + डः ।) रूक्षोक्तिः । फुत्कृतिः । निष्फलभाषणम् । इति मेदिनी । फे, १ ॥

फः, पुं, यक्षसाधनम् । स्फानम् । झञ्झावातः । इति मेदिनी । फे, १ ॥ वर्द्धकः । जृम्भानिष्फारः । स्फुटः । फललाभः । इति विश्वः ॥ संज्ञाविशेषः । यथा । “हसोऽन्तः फः । हसो विरामश्च फसंज्ञः स्यात् ।” इति मुग्धबोधव्याकरणम् ॥

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


¦ न॰ फक्क--ड।

१ रूक्षकथने

२ निष्फलवाक्ये

३ फुत्कारे चमेदि॰

४ झञ्झावाते

५ बर्द्धके

६ जृम्भाविष्कारे

७ फल-भागे च पु॰ विश्वः।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


फ¦ The twenty-second consonant of the Na4gari Alphabet, the aspirate of the preceding letter, and expressed by P'h.

फ¦ m. (-फः)
1. Increasing, swelling, enlarging, expanding.
2. Perform- ance of a mystical rite, by which KUVE4RA'S attendants are pro- pitiated.
3. A high wind, a gale.
4. Wind expelled in yawning.
5. Fruitfulness, fertility.
6. An augmentor or increaser. nf. (फं-फा) Unprofitable or idle speech. n. (-फं)
1. Angry speech.
2. Bursting with some little noise, as air bubbles, boiling water, &c.; bubbling, boiling. f. (-फा) Distress, anxiety. E. फल् to bear fruit, or स्फाय् to swell, aff. ड; in the latter case, the initial is rejected.

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


फ [ph], a. Obvious, evident.

फः A high wind, stormy gale.

Yawning with the mouth wide open.

Fruitfulness.

The performance of a mystical rite (to propitiate Kubera;s attendants).

Increasing, expanding.

Swelling.

Gain.

फा Useless or idle speech (n., also).

Heat.

Increase.

फम् An angry speech

Blowing into, puffing up.

Bubbling, boiling.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


फ aspirate of प.

फ mfn. (only L. )manifest

फ m. a gale

फ m. swelling

फ m. gaping

फ m. gain

फ m. = वर्धक

फ m. = यक्ष-साधन

फ n. flowing

फ n. bursting with a popping noise

फ n. bubbling , boiling

फ n. angry or idle speech.

Purana Encyclopedia सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।



phalakīvana ................................ p392
phalgu^1 ...................................... p393
phalgu^2 ...................................... p393
phalgutīrtha .............................. p393
phalguna ...................................... p259
phalgunī ...................................... p259

Mahabharata Cultural Index सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।



phalakīvana ................................ p392
phalgu^1 ...................................... p393
phalgu^2 ...................................... p393
phalgutīrtha .............................. p393
phalguna ...................................... p259
phalgunī ...................................... p259

"https://sa.wiktionary.org/w/index.php?title=फ&oldid=507748" इत्यस्माद् प्रतिप्राप्तम्