यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


फालम्, क्ली, (फलाय शस्याय हितम् । फल + अण् । यद्वा, फल्यते विदार्य्यते भूमिरनेनेति । फल + घञ् ।) हलोपकरणम् । इति मेदिनी । ले, ३४ ॥

फालः, पुं, (फल्यते विदार्य्यते क्षेत्रमनेनेनि । फल + करणे घञ् ।) लाङ्गलस्थभूमिविदारक- लौहः । फल्यते विशीर्य्यते मूमिरनेन सः । तत्पर्य्यायः । कृषिकः २ । इत्यमरः । २ । ९ । १३ ॥ कृषकः ३ । फलम् ४ । इति भरतः ॥ कृषि- का ५ । फालम् ६ । इति मुकुटः ॥ कुशिकम् ७ । इति हेमचन्द्रः । ३ । ५५५ ॥ महादेवः । बल- देवः । कार्पासवस्त्रे, त्रि । इति मेदिनी । ले, ३४ ॥ नवविधदिव्यान्तर्गताष्टमदिव्यम् । तस्य विधि- र्यथा । बृहस्पतिः । “आयसं द्बादशपलघटितं फालमुच्यते । अष्टाङ्गुलं भवेद्दीर्घं चतुरङ्गुलविस्तरम् ॥ अग्निवर्णं ततश्चौरो जिह्वया लेहयेत् सकृत् । न दग्धश्चेच्छुद्धिमियादन्यथा तु स हीयते ॥” चौरोऽत्र गोचौरः । गोचौरस्य प्रदातव्यं तप्त- फालावलेहनमिति स्मृतिरिति मैथिलाः ॥ अत्रापि त्वमग्ने इत्यादिमन्त्रानन्तरं आयसं लेलिहानस्य जिह्वयापि समादिशेदिति पिता- महोक्तेः प्राड्विवाकशोध्याभ्यामग्र्यभिमन्त्रणं कार्य्यम् ॥ * ॥ तत्र प्रयोगः । लौकिकचत्वारिंश- त्तोलकमितं लौहघटितमष्टयवमध्यात्मकाङ्गुलाष्ट- दीर्घं तथाविधचतुरङ्गुलप्रस्तारं फालमग्नौ ताप- येत् । तत्र प्राड्विवाको धर्म्मावाहनादिहवनान्तं कर्म्म कृत्वा दक्षिणां दत्त्वा, -- ‘ओ~ त्वमग्ने वेदाश्चत्वारस्त्वञ्च यज्ञेषु हूयसे । त्वं मुखं सर्व्वदेवानां त्वं मुखं ब्रह्मवादिनाम् ॥ जठरस्थोऽसि भूतानां ततो वेत्सि शुभाशुभम् । पापं पुनासि वै यस्मात्तस्मात् पाधक उच्यते ॥ पापेषु दर्शयात्मानमर्च्चिष्मान् भव पावक ! । अथवा शुभभावेन शीतो भव हुताशन ! ॥ त्वमग्ने सर्व्वभूतानामन्तश्चरसि साक्षिवत् । त्वमेव देव जानीषे न विदुर्यानि मानवाः ॥ व्यवहाराभिशस्तोऽयं मानुषः शुद्धिमिच्छति । तदेनं संशयादस्माद्धर्म्मतस्त्रातुमर्हसि ॥’ इत्येतैः फालस्थमग्निं अभिमन्त्रयेत् । शोध्यस्तु प्रतिज्ञापत्रं शिरसि निधाय । ‘त्वमग्ने सर्व्वभूतानामन्तश्चरसि पावक ! । साक्षिवत् पुण्यपापेभ्यो ब्रूहि सत्यं करे मम ॥’ इत्यनेनाभिमन्त्र्य अग्निवर्णं फालं जिह्वया सकृ- ल्लिह्यात् न दग्धश्चेत्तदा शुद्धः ।” इति दिव्य- तत्त्वम् ॥

अमरकोशः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


फाल वि।

कार्पासवस्त्रम्

समानार्थक:फाल,कार्पास,बादर

2।6।111।1।2

वाल्कं क्षौमादि फालं तु कार्पासं बादरं च तत्. कौशेयं कृमिकोशोत्थं राङ्कवं मृगरोमजम्.।

अवयव : कार्पासः

पदार्थ-विभागः : वस्त्रम्

फाल पुं।

लाङ्गलस्याधस्थलोहकाष्ठम्

समानार्थक:फल,निरीश,कुटक,फाल,कृषिक

2।9।13।2।3

दात्रं लवित्रमाबन्धो योत्रं योक्त्रमथो फलम्. निरीशं कुटकं फालः कृषको लाङ्गलं हलम्.।

पदार्थ-विभागः : उपकरणम्,आयुधम्

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


फाल¦ न॰ फलाय शस्याय हितम् अण्, फल्यते विदार्य्यतेभूमिरनेन वा घञ्।

१ स्वनामख्याते लाङ्गलमुखस्थेलौहभेदे अमरः। फालमस्त्यस्य अच्।

२ बलदेवे

३ महादेवेच प॰। फलस्य विकारः अण्।

४ कार्पासवस्त्रे मेदि॰।

५ तप्तफालकरणपरीक्षाभेदे न॰। फलेषु मवः अण्।

६ ज-म्बीरवीजे पु॰ कुलचन्द्र। फालदिव्यप्रकारश्च विव्यत॰ उक्तोयथा
“वृहस्पतिः
“आयसं द्वादशपलथटितं फाल-मुच्यते। अष्टाङ्गुलं भवेद्दीर्घं चतुरङ्गुलविस्तरम्। अग्नि-वर्णं ततश्चौरो जिह्वया लेहयेत् सकृत्। न दग्धश्चे-च्छुद्धिमियादन्यथा स तु हीयते” चौरोऽत्र गोचौरः
“गोचौरस्य प्रदातव्य तप्तफालावलेहनम्” इति स्मृते-रिति मैथिलाः। अत्रापि त्वमग्ने इत्यादिमन्त्रानन्तरम्।
“आयसं लेलिहानस्य जिह्वयापि समादिशेत्” इतिपितामहोक्तेः प्राड्विवाकशोध्याभ्यामग्न्यभिमन्त्रणं का-र्य्यम्। अत्र प्रयोगः लौकिकचत्वारिंशत्तोलकमितंलौहघटितमष्टयवमध्यात्मकाङ्गुलाघदीर्घम् तथाविध-[Page4555-a+ 38] चतुरङ्गुलप्रस्तारं फालमग्नौ तापयेत्। तत्र प्राड्-विबाकोधर्मावाहनादिहवनान्तं कर्म कृत्वा दक्षिणां दत्त्वासमन्त्रकं प्रतिज्ञापत्रं शोध्यशिरसि निधाय ओम्
“त्वमग्ने वेदाश्चत्वारस्त्वञ्च यज्ञेषु ह्वयसे। त्वं मुखंसर्वदेवानां त्वं मुखं ब्रह्मवादिनाम्। जठरख्यो हि मूतानांततो वेत्सि शुमाशुभम्। पापं पुनासि वै यस्मात् तस्मात्पावक उच्यसे। पापेषु दर्शयान्तानमर्चिष्मान् भव पा-यक!। अथ वा शुद्वभावेषु शीतो भव हुताशन!। त्वमेवसर्वभूतानामन्तशरसि साक्षिवत्। त्वमेव देव! जानीषेन विदुर्यानि मानवाः। व्यवहारातिशस्तीऽयं मानुषःशुद्धिमिच्छति। तदेनं संशयादस्माद्धर्मतस्त्रातुमर्हसि”। इत्येतैः फालस्यमग्निमभिमन्त्रयेत्। शोध्यस्तु
“त्वमग्नेसर्वभूतान्तानामन्तश्चरसि पावक!। साक्षिवत् पुण्यपापेभ्योब्रूहि सत्यं कवे! मम” इत्यनेनाभिमन्त्र्याग्निवणं फालंजिह्वया सकृत् लिह्यात्। नदन्धश्चेत् शुद्धः”।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


फाल¦ mfn. (-लः-ला-लं) Made of cotton, (vesture.) m. (-लः)
1. A name of SI4VA.
2. A name of BALARA4MA.
3. A citron tree. n. (-लं) The share of a plough. E. फल् to divide, in the causal form. aff. घञ् or फल fruit and अण् aff.

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


फालः [phālḥ] लम् [lam], लम् 1 A ploughshare; Ms.6.16.

Separation of the hair on each side of the head (सीमान्तभाग); द्विफालबद्धाश्चिकुराः शिरःस्थितम् N.1.16.

A sort of spade.

A bundle.

The forehead (for भाल).

लः An epithet of Balarāma.

Of Śiva.

The citron. tree.

लम् A garment of cotton.

A ploughed field. -Comp. -आहत a. ploughed, tilled. -कृष्ट a.

tilled.

produced by cultivation; न फालकृष्टमश्नीयात् Ms. 6.16. (-ष्टम्) a ploughed field. -गुप्तः N. of Balarāma.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


फाल m. (or n. L. )a ploughshare RV. Ka1t2h. Kaus3. Ya1jn5.

फाल m. a kind of hoe or shovel R.

फाल m. a bunch or bundle Naish.

फाल m. a nosegay Ba1lar.

फाल m. a jump Vcar. HParis3.

फाल m. the core of a citron L.

फाल m. N. of शिवL.

फाल m. of बल-रामL.

फाल n. a garment of cotton A.

फाल n. a ploughed field ib.

फाल n. = (or w.r. for) भाल, the forehead Cat.

फाल mf( ई)n. made of cotton L.

फाल etc. See. p. 717 , col. 3.

Vedic Index of Names and Subjects सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Phāla, ‘ploughshare,’ occurs in the Rigveda[१] and later.[२] Cf. Lāṅgala.

  1. iv. 57, 8;
    x. 117, 7.
  2. Kāṭhaka Saṃhitā, xix. 1. Cf. suphāla, Av. iii. 17, 5;
    Maitrāyaṇī Saṃhitā, ii. 7, 12;
    phāla-kṛṣṭa, ‘growing on ploughed land,’ as opposed to āraṇya, ‘wild,’ Kāṭhaka Saṃhitā, xii. 7;
    Kauṣītaki Brāhmaṇa, xxv. 15.
"https://sa.wiktionary.org/w/index.php?title=फाल&oldid=474047" इत्यस्माद् प्रतिप्राप्तम्