यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


बौधायन¦ पु॰ बोधस्य गोत्रापत्यम् आङ्गिरसभिन्नम् इञ्। ततो यूति इञन्तत्वात् फक्। यूनि बोधगोत्रापत्येऋषिभेदे तेन च कल्पसूत्रसुपस्मृतिश्च कृता।

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


बौधायनः [baudhāyanḥ], Patronymic name of an ancient writer.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


बौधायन m. patr. of an ancient teacher (author of गृह्य- , धर्म- and श्रौत- सूत्रs)

बौधायन m. N. of a विदूषक, Can2d2.

बौधायन mf( ई)n. relating to or composed by -B बौधायनAgP.

बौधायन mf( ई)n. pl. his race or school Sam2ska1rak.

Purana Encyclopedia सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


BAUDHĀYANA : A teacher-priest who acted according to Kalpa Sūtras (rituals of sacrifices).


_______________________________
*3rd word in right half of page 108 (+offset) in original book.

Vedic Index of Names and Subjects सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Baudhāyana, ‘descendant of Budha or Bodha,’ is the name of a teacher who is mentioned in the Baudhāyana Śrauta Sūtra,[१] and under whose name are current a Śrauta Sūtra described[२] and in part edited by Caland,[३] and a Dharma Sūtra which has been edited[४] and translated,[५] while the Gṛhya Sūtra is still unedited.

  1. iv. 11, etc.
  2. Über das rituelle Sūtra des Baudhāyana, 1903.
  3. Bibliotheca Indica, 1904, etc.
  4. By Hultzsch, Leipzig, 1884.
  5. Bühler, Sacred Books of the East, 14. See his Introduction, xxix et seq., where, however, he tends to overestimate considerably the age of Baudhāyana.
"https://sa.wiktionary.org/w/index.php?title=बौधायन&oldid=474096" इत्यस्माद् प्रतिप्राप्तम्