यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


लालम् [lālam], 1 Persuasion.

A secret matter.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


लाल m. the son of a मैत्रेयand a ब्राह्मणीL.

लाल m. N. of an astronomer in कान्यकुब्जCat.

लाल m. (with पण्डितand विहारिन्)of two other authors ib.

लाल n. (only L. )persuasion

लाल n. a secret matter

लाल n. the wife of another.

लाल लालक, लालनetc. See. p. 898 , col. 1.

"https://sa.wiktionary.org/w/index.php?title=लाल&oldid=503991" इत्यस्माद् प्रतिप्राप्तम्