यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वस्तु, क्ली, (वसतीति । वस + “वसेस्तुन् ।” उणा० १ । ७६ । इति तुन् ।) द्रव्यम् । यथा, -- “बुद्धद्रव्यं स्तौपिकं स्यात् सत्त्वं द्रव्यञ्च वस्तु च ॥” इति ॥ (तथा, भागवते । ९ । ४ । २७ । “गृहेषु दारेषु सुतेषु बन्धुषु द्विपोत्तमस्यन्दनवाजिवस्तुषु । अक्षय्यरत्नाभरणाम्बरादि- अनन्तकोषेष्वकरोदसस्मतिम् ॥” पात्रभूतम् । यथा, रघौ । ३ । २९ । “अथोपनीतं विधिवद् विपश्चितो विनिन्युरेनं गुरवो गुरुप्रियम् । अबन्ध्ययत्नाश्च बभूवुरत्र ते क्रिया हि वस्तूपहिता प्रसीदति ॥”) पदार्थः । यथा, -- “भावः पदार्थो धर्म्मः स्यात् सत्त्वं तत्त्वञ्च वस्तु च ॥” इति त्रिकाण्डशेषः ॥ (यथा, शकुन्तलायाम् १ अङ्के । “सतां हि सन्देहपदेषु वस्तुषु प्रमाणमन्तःकरणप्रवृत्तयः ॥”) जगति वस्तुद्वयं भावोऽभावश्च । इति न्याय- शास्त्रम् ॥ सच्चिदानन्दाद्बयं ब्रह्म । इति वेदान्त- सारः ॥ (यथा, कथासरित्सागरे । २१ । ४९ । “अहो वस्तुनि मात्सर्य्यमहो भक्तिरवस्तुनि ॥” कार्य्यम् । यथा, कामन्दकीयनीतिसारे । १५ । २५ । “वस्तुष्वशक्येषु समुद्यमश्चेत् शक्येषु मोहादसमुद्यमश्च । शक्येषु कालेन समुद्यमश्च त्रिधैव कार्य्यव्यसनं वदन्ति ॥” अर्थः । इति मल्लिनाथः ॥ यथा, कुमारे । ६ । ६५ । “अथाङ्गिरसमग्रण्यमुदाहरणवस्तुषु । ऋषयो नोदयामासुः प्रत्युवाच स भूधरम् ॥” इतिवृत्तम् । यथा, विक्रमोर्व्वश्याम् । “अहमस्यां कालिदासग्रथितवस्तुना नवेन त्रोट- केनोपस्थास्ये ॥”)

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वस्तु¦ न॰ वस--तुन्।

१ द्रव्ये

२ पद्रार्थे त्रिका॰

३ सत्यपद्रार्थे च। [Page4865-b+ 38]

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वस्तु¦ n. (-स्तु)
1. Thing, matter, substance.
2. Natural disposition, es- sential property, nature, essence.
3. The pith or substance of any thing.
4. The main plot or subject of a poem or play.
5. The rear. E. वस् to abide, Una4di aff. तुन् |

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वस्तु [vastu], n. [वस्-तुन् Uṇ.1.71]

A really existing thing, the real, a reality; वस्तुन्यवस्त्वारोपो$ज्ञानम्

A thing in general, an object, article, substance, matter; अथवा मृदु वस्तु हिंसितुं मृदुनैवारभते कृतान्तकः R.8.45; किं वस्तु विद्वन् गुरवे प्रदेयम् 5.18;3.5; वस्तुनीष्टे$प्यनादरः S. D.

Wealth, property, possessions.

Essence, nature, natural or essential property.

Stuff (of which a thing in made), materials, ingredients (fig. also); आकृतिप्रत्ययादेवैनामनूनवस्तुकां संभावयामि M.1.

The plot (of a drama), the subjet-matter of any poetic composition; कालिदासग्रथितवस्तुना नवेनाभिज्ञानशकुन्तलाख्येन नाटकेनोप- स्थातव्यमस्माभिः Ś.1; अथवा सद्वस्तुपुरुषबहुमानात् V.1.2; आशीर्नमस्क्रियावस्तुनिर्देशो वापि तन्मुखम् S. D.6; Ve.1; Rām.1.3.1.

The pith of a thing.

A plan, design.

(In music) A kind of composition. -f. Ved. A day (?)

Comp. अभावः absence of reality.

loss of property or possessions. -उत्थापनम् the production of any incident in a drama by means of magic, conjuration; see S. D.42. -उपमा a variety of Upamā according to Daṇḍin who thus illustrates it: राजीवमिव ते वक्त्रं नेत्रे नीलोत्पले इव । इयं प्रतीयमानैकधर्मा वस्तूपमैव सा ॥ Kāv.2.16; (it is a case of Upamā where the साधारण- धर्म or common quality is omitted). -उपहित a. applied to a proper object, bestowed on a proper material; क्रिया हि वस्तूपहिता प्रसीदति R.3.29. -कृत a. practised, cherished; Buddh. -कोशः N. of a dictionary. -क्षणात्ind. at the right moment. -जातम् the aggregate of things. -तन्त्र a. objective. -निर्देशः table of contents, register. -पतित a. being real. -पुरषः the hero (नायक); सद्वस्तुपुरुषबहुमानात् V.1.2. -बलम् the power of things.-भावः reality, truth. -भूत a. substantial. -मात्रम् the mere outline or skeleton of any subject (to be afterwards developed). -रचना style, arrangement of matter. -विनिमयः barter. -विवर्तः (in phil.) the developing of the one real essence.

वृत्तम् the real matter, fact.

a beautiful creature. -शक्तितस् ind. through the force of circumstances. -शासनम् a genuine edict. -शून्य a. unreal. -स्थितिः reality.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वस्तु f. (for 2. See. p. 932 , col. 3) becoming light , dawning , morning RV. VS. ( gen. वस्तोः, in the -mmorning ; वस्तोर् वस्तोः, every -mmorning ; वस्तोर् अस्याः, this -mmorning ; प्रति वस्तोः, towards -mmorning ; dat. वस्तवेSee. under 2. वस्).

वस्तु n. (for 1. See. p. 931 , col. 3) the seat or place of(See. कपिल-, व्रण-व्)

वस्तु n. any really existing or abiding substance or essence , thing , object , article Ka1v. VarBr2S. Katha1s. etc. (also applied to living beings e.g. S3ak. ii , 7/8 )

वस्तु n. (in phil. ) the real ( opp. to अ-व्, " that which does not really exist , the unreal " ; अ-द्वितीय-व्, " the one real substance or essence which has no second ") IW. 53 n. 1 ; 103 etc.

वस्तु n. the right thing , a valuable or worthy object , object of or for( comp. ) Ka1v.

वस्तु n. goods , wealth , property(See. -विनिमयand -हानि)

वस्तु n. the thing in question matter , affair , circumstance MBh. Ka1v. etc.

वस्तु n. subject , subject-matter , contents , theme (of a speech etc. ) , plot (of a drama or poem) Ka1v. Das3ar. Sa1h. etc.

वस्तु n. (in music) a kind of composition Sam2gi1t.

वस्तु n. natural disposition , essential property W.

वस्तु n. the pith or substance of anything W.

वस्तु 1. 2. वस्तु. See. pp. 931 and 932.

Purana index सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--a son of लोमपाद. वा. ९५. ३७.

Vedic Index of Names and Subjects सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Vastu as a designation of time is the ‘early morning’ in the Rigveda.[१]

  1. i. 79, 6;
    104, 1;
    179, 1, etc. So Vājasaneyi Saṃhitā, xxviii. 12. Cf. Zimmer, Altindisches Leben, 361.
"https://sa.wiktionary.org/w/index.php?title=वस्तु&oldid=504192" इत्यस्माद् प्रतिप्राप्तम्