कृपाद्भुतेयं हर ते मुमुक्षो:,समग्रमप्याहरते यदैहिकम्॥

अस्तमेति जगद्भ्रान्ति: उदिते ज्ञानभास्करे ।

न वा त्रिशूलं न धनुर्न बाण:, कटाक्षदग्ध: सहि पञ्चबाण:।

काव्यालङ्कारकोश:

यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विभावना, स्त्री, (विभावयति कारणं विना कार्य्योत्पत्तिं चिन्तयति पण्डित- मिति । वि + भावि + ल्युः । युच् वा ।) अल- ङ्कारविशेषः । स च विनाकारणं उपनिबद्ध- मानोऽपि कार्य्योदयरूपः । यथा, -- “विभावना विना हेतुं कार्य्योत्पत्तिर्यदुच्यते । उक्तानुक्तनिमित्तत्वात् द्बिधा सा परि- कीर्त्तिता ॥” उक्तहेतौ यथा, -- “अनायासकृशं मध्यमशङ्कतरले दृशौ । अभूषणमनोहारि वपुर्वयसि सुभ्रुवः ॥” अनुक्तहेतौ यथा, -- “स एव त्रीणि जयति जगन्ति कुसुमायुधः । हरतापि तनुं तस्य शम्भुना न हृतं बलम् ॥” इति साहित्यदर्पणे १० परिच्छेदे ॥ (पालनम् । यथा, भागवते । ४ । ८ । २० । “यस्याङ्घिपद्मं परिचर्य्यविश्व- विभावनायात्तगुणाभिपत्तेः ॥”)

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विभावना¦ स्त्री अर्थालङ्कारभेदे अलङ्कारशब्दे

४०

४ पृ॰ दृश्यम्।

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विभावना/ वि- f. (in rhet. )description of effects the causes of which are left to be conjectured (or accord. to some , " description by negatives , bringing out the qualities of any object more clearly than by positive description ") Va1m. Ka1vya7d. etc.

"https://sa.wiktionary.org/w/index.php?title=विभावना&oldid=265113" इत्यस्माद् प्रतिप्राप्तम्