यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विशेषणम्, क्ली, (विशिष्यतेऽनेनेति । वि + शिष + ल्युट् ।) विशेष्यधर्म्मः । स तु गुणादिः । यथा । नीलोत्पलमित्यादि । विशिष्यते सम्बुध्यते अनेन । छत्रेण छात्रमद्राक्षीदिति । भेदयति अन्यपदार्थं पृथक् करोति इति भेदकम् । नाम्ना शिवः गोत्रेण गार्ग्यः । विशेषणं दृष्टमेव भेदयति । भेदकन्तु अदृष्टमेव भेदयति । इति विशेषण- भेदकयोर्भेदः । इति मुग्धबोधटीकायां दुर्गा- दासः ॥

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विशेषण¦ न॰ विशिष्यतेऽनेन वि + शिष--ल्युट्। भेदकधर्मेगुणक्रियादौ यथा नीलम् उत्पलं चलो गौरित्यादौगुणक्रियादिर्भेदकधर्मः। विशेषणञ्च त्रिविधं व्यावर्त्तकं विधेयं हेतुगर्भञ्च। तत्राद्यंनीलो घट इत्यादौ नीलः, द्वितीयं पर्वतो वह्निमान्” अत्रवह्निर्विधेयविशेषणम्।
“न्यक्कारो ह्ययमेव मे यदरयः” इत्यादौलक्कारोविधेयः। तृतीयं यथा सुरापः पततीत्यादौ सुरा-पानं हेतुगर्भविशेषणम्। तस्य भावः तल्। विशेषणताप्रका-रताख्यविषताभेदे स्वरूपसम्बन्धविशेषे च स्त्री। स च तत्-पदजन्यबोधविषयत्वेन शक्तिविषयत्वरूपः। अभावप्रत्यक्षेसन्निकर्षभेदे च। यथा घटाभाववद् भूतलमित्यादि चाक्षुष-प्रत्यक्षे भूतलांशे घटाभावस्य विशेषणता सन्निकर्षः।
“विशेषणतया तद्वदभावानां ग्रहो भवेत्” भाषा॰। साच नानाविधा यथोक्तं
“यद्यपि विशेषणता नानाविधा तथाहि भूतलादौ घटा-भावः संयुक्तविशेषणतया गृह्यते, संख्यादौ रूपत्वाद्य-भावः संयुक्तसमवेतविशेषणतया, संख्यात्वादौ रूपाद्यभावःसंयुक्तसमवेतविशेषणतया, शब्दाभावः केवलश्रोत्रावच्छिन्न-विशेषणतया। कत्वादौ खत्वाद्यभावः श्रोत्रावच्छिन्न-समवेतविशेषणतया। एवं कत्वावच्छिन्नाभावे खत्वा-भावादिकं विशेषणविशेषणतया। एवं घटाभावादौपटाद्यभावः संयुक्तविशेषणविशेषणतया। एवमन्यदप्यूहंतथापि विशेषणतात्वरूपेणैकेव सा गण्यते। अन्यथाषोढा सन्निकर्ष इति प्राचां प्रवादो व्याहन्यतेति” सि॰मुक्ता॰।
“प्रत्यक्षं समवायस्य विशेषणतया भवेत्” भाषा॰उक्तेः समवायप्रत्यक्षसन्निकर्षभेदे च।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विशेषण¦ mfn. (-णः-णा-णं) Discriminative, attributive.
2. Distinctive, (as a property, &c.) n. (-णं)
1. Distinguishing, discriminating.
2. An epithet, an attributive, an adjective, (opposed to विशेष्य।) E. वि before शिष् to distinguish by attributes, aff. ल्युट् or युच् |

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विशेषण [viśēṣaṇa], a.

Attributive.

Distinctive; सूक्ष्मं विशेषणं तेषामवेक्षेच्छास्त्रचक्षुषा Mb.12.217.28.

णम् Distinguishing, discrimination, particularization; भावनं ब्रह्मणः स्थानं धारणं सद्विशेषणम् Bhāg.3.26.46.

Distinction, difference; स्वानुभूत्या तिरोभूतमायागुणविशेषणम् Bhāg.3.33.25.

A word which particularizes, qualifies, or defines another, an adjective, attribute, epithet (opp. विशेष्य); भक्षयतिश्च नञ्विशेषणम् ŚB. on MS.6.2.19; उपपन्नमिदं विशेषणं वायोः V.3; विशेषणैर्यत् साकूतैरुक्तिः परिकरस्तु सः K. P.1. (विशेषण is said to be of three kinds व्यावर्तक, विधेय, and हेतुगर्भ).

A distinguishing feature or mark.

Species, kind.

Surpassing, excelling; अस्य काव्यस्य कवयो न समर्था विशेषणे Mb.1.1.73; पराक्रमे$न्योन्य- विशेषणेन Ki.17.32. -Comp. -असिद्धः N. of a kind of हेत्वाभास. -पदम् a title of honour.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विशेषण/ वि-शेषण mfn. distinguishing , discriminative , specifying , qualifying L.

विशेषण/ वि-शेषण mfn. distinctive (as a property) W.

विशेषण/ वि-शेषण n. the act of distinguishing etc. , distinction , discrimination , particularization BhP. Sarvad. Sa1h.

विशेषण/ वि-शेषण n. a distinguishing mark or attribute MBh.

विशेषण/ वि-शेषण n. (in gram.) " differencer " , a word which particularizes or defines (another word which is called वि-शेष्यSee. ) , attribute , adjective , adverb , apposition , predicate Pa1n2. Tarkas. Sa1h. etc.

विशेषण/ वि-शेषण n. a species , kind MBh. vii , 1124

विशेषण/ वि-शेषण n. surpassing , excelling ib. i , 73

विशेषण/ वि-शेषण n. (in rhet. )= विशेषो-क्तिSa1h.

"https://sa.wiktionary.org/w/index.php?title=विशेषण&oldid=504498" इत्यस्माद् प्रतिप्राप्तम्