यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वैखानसः, पुं, (विखनसं ब्रह्माणं वेत्ति तपसा । विखनस् + अण् ।) वानप्रस्थः । यथा । वानप्रस्थो वैखानसोऽग्रहः । इति त्रिकाण्डशेषः ॥ (यथा, देवीभागवते । १ । १९ । १७ । “वैखानसा ये मुनयो मिताहारा जितव्रताः । तेऽपि मुह्यन्ति संसारे जानन्तोऽपि ह्यसत्य- ताम् ॥” वैखानसस्येदमित्यर्थेऽणि वैखानससम्बन्धिनि, त्रि । यथा, शाकुन्तले । १ । “वैखानसं किमनया व्रतमाप्रदानात् व्यापाररोधि मदनस्य निषेवितव्यम् ॥”)

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वैखानस¦ पु॰ वि + खन--ड अन--असुन् कर्म॰ स्वार्थे अण्। वानप्रस्थे तापसभेदे
“वैखानसेभ्यः श्रुतरामवार्त्ताः” भट्टिः

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वैखानस¦ m. (-सः) A man of the third religious order, a hermit, an anchoret. f. (-सी) A vessel used for frying meal to be offered in sacrifice. f. (-सी) Relating to hermits. E. वि before खन् to dig, ड-अन् असुन् कर्म० स्वार्थे अण्, subsisting on roots, &c.

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वैखानस [vaikhānasa], a. (-सी f.) Relating to a hermit, ascetic, monastic; वैखानसं किमनया व्रतमा प्रदानाद् व्यापाररोधि मदनस्य निषेवितव्यम् Ś.1.26. -सः An anchorite, a hermit (वान- प्रस्थ); a Brāhmaṇa in the third order of his religious life; संबद्धवैखानसकन्यकानि (तपोवनानि) R.14.28; वैखानसेभ्यः श्रुतरामवार्ताः Bk.3.46; Ms.6.21; Mb.3.114.15.

A hermit born from the nails and hair of the god Brahman; Rām.3.6.2. (com. प्रजापतेर्नखलोमजाः वैखानसाः).

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वैखानस m. (fr. वि-खानस)a Brahman in the third stage of his life , anchorite , hermit(= वानप्रस्थSee. ) Ka1v. Gaut. BhP.

वैखानस m. a patr. of वम्रRAnukr.

वैखानस m. of पुरु-हन्मन्Pan5cavBr.

वैखानस m. N. of partic. stars VarBr2S.

वैखानस m. of a sect of वैष्णवs W. Cat.

वैखानस mf( ई)n. relating or belonging to वैखानसs or anchorites (with तन्त्रn. the तन्त्रof the sect called वैखानसBhP. ) TS. Pan5cavBr. La1t2y. etc.

वैखानस n. N. of a सामन्A1rshBr.

Purana index सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


(I)--a वैष्णव of the ardent type. Br. IV. 8. 44
(II)--practices for a ब्रह्मचारिन् before becoming a full fledged mendicant. Vi. III. १०. १५; IV. 2. १३०.

Purana Encyclopedia सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


VAIKHĀNASA : A philosopher. He had written a book known as ‘Vaikhānasadharmapraśna’. Matters concern- ing the duties of a forest-house-holder, occupation suitable for children born of wedlocks which are in accordance with natural law as well as contrary to the natural order, etc. are dealt with in detail, in this book. A large number of quotations from Vaikhā- nasadharmapraśna occur in Manusmṛti.


_______________________________
*12th word in left half of page 819 (+offset) in original book.

Vedic Index of Names and Subjects सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Vaikhānasa is the name of a mythical group of Ṛṣis who are said in the Pañcaviṃśa Brāhmaṇa[१] to have been slain at Munimaraṇa by Rahasyu Devamalimluc, and who are mentioned in the Taittirīya Āraṇyaka also.[२] An individual Vaikhānasa is Puruhanman.[३]

Vedic Rituals Hindi सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वैखानस न.
एक साम का नाम, पञ्च.ब्रा. 14.4.6 सा.वे. 1.243 पर आधृत; एक सम्प्रदाय का नाम। वैतस (इध्म) न. बाँस का सरकण्डे का अगिन्काष्ठ (इध्म) (अश्वमेध), मा.श्रौ.सू. 9.2.1.1०।

  1. xiv. 4, 7.
  2. i. 23, 3 (Indische Studien, 1, 78).
  3. xiv. 9, 29.
"https://sa.wiktionary.org/w/index.php?title=वैखानस&oldid=504642" इत्यस्माद् प्रतिप्राप्तम्