यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ष, मूद्ध न्यषकारः । स तु एकपञ्चाशद्वर्णान्तर्गत- सप्तचत्वारिंशद्वर्णः । चतुस्त्रिंशद्व्यञ्जनान्त- र्गतैकत्रिंशत्तमव्यञ्जनञ्च । अस्योच्चारणस्थानं मूर्द्धा । इति व्याकरणम् ॥ (यथा, शिक्षा- याम् । १७ । स्युर्मूर्द्धन्या ऋटुरसा दन्त्या लूतुलसाः स्मृताः ॥”) तत्पर्य्यायः । “षः श्वेतो १ वासुदेवश्च २ पीता ३ प्राज्ञा ४ विनायकः ५ । परमेष्ठी ६ वामबाहुः ७ श्रेष्ठो ८ गर्भविमोचनः ९ ॥ लम्बोदरो १० यमौजेशः ११ कामधुक् १२ कामधूमकः १३ । सुश्रीः १४ उश्ना १५ वृषो १६ लज्जा १७ मरुद्भक्ष्यः १८ प्रियः १९ शिवः २० ॥ सूर्य्यात्मा २१ जठरः २२ कोषो २३ मत्ता २४ वक्षो २५ विदारिणी २६ । कलकण्ठो २७ मध्यभिन्ना २८ युद्धात्मा २९ मलपूः ३० शिरः ३१ ॥” इति तन्त्रम् ॥ * ॥ अपि च । “षकारः श्वेत आख्यातो मूर्द्धन्यो वृषसंज्ञकः । पित्तं शिक्तिश्च माया च महायोनिः स्वबिन्दु- मत् ॥” इति मन्त्राभिधानम् ॥ अस्य स्वरूपं यथा, -- “षकारं शृणु चार्व्वङ्गि ! अष्टकोणमयं सदा । रक्तचन्द्रप्रतीकाशं स्वयं परमकुण्डली ॥ चतुर्वर्गमयं वर्णं सुधानिर्म्मितविग्रहम् । पञ्चदेवमयं वर्णं पञ्चप्राणमयं सदा ॥ रजःसत्त्वतमोयुक्तं त्रिशक्तिसहितं सदा । त्रिबिन्दुसहितं वर्णं आत्मादितत्त्वसंयुतम् ॥ सर्व्वदेवमयं वर्णं हृदि भावय पार्व्वति ॥” इति कामधेनुतन्त्रम् ॥ अस्य लेखनप्रकारो यथा, -- “चतुष्कोणात्मिका रेखा वामदक्षिणतः क्रमात् वह्नीन्द्रविष्णवस्तासु तिष्ठन्ति क्रमतः सदा ॥ ऊर्द्ध्वमात्रा शक्तिरूपा महालक्ष्मीसमा स्मृता । मात्रा मध्यगता या तु वाग्देवी सा परा स्मृता ॥” अस्य ध्यानं यथा, -- “चतुर्भुजां चकोराक्षीं चारुचन्दनचर्च्चिताम् । शुक्लवर्णां त्रिनयनां वरदाञ्च शुचिस्मिताम् ॥ रत्नालङ्कारभूषाठ्यां श्वेतमाल्योपशोभिताम् । देववृन्दैरभिवन्द्यां सेवितां मोक्षकाङ्क्षिभिः ॥ एवं ध्यात्वा षकारन्तु तन्मन्त्रं दशधा जपेत् ॥ इति च वर्णोद्धारतन्त्रम् ॥ (धात्वनुबन्धविशेषः । यथा, कविकल्पद्रुमे । “शिः कुटादिः षः कृदङ्वान् क्षो जक्षादी र वैदिकः ॥” “आख्यातिकस्याङोऽप्राप्त्यर्थं कृदिति विशे- षणम् । स्वमते तूभयत्र ङ एव । डु ञौ ष पच पाके । भीषिचिन्तीति पचा ।” इति तट्टीका ॥)

षः, पुं, कचः । इति मेदिनी ॥ मानवः । सर्व्वः । श्रेष्ठः । गर्भविमोचनः । इति कश्चिदेकाक्षर- कोषः ॥

षः, त्रि, विज्ञः । श्रेष्ठः । इति मेदिनी ॥

ष, ङ ल सूतौ । इति कविकल्पद्रुमः ॥ (अदा० आत्म०-सक०-अनिट् ।) मूर्द्धन्यादिः । ङल, सूते । इति दुर्गादासः ॥

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


¦ पु॰ षो--क पृषो॰ षत्वम्।

१ केशे मेदि॰

२ गर्भविमोचने मानयेच

३ सर्वे

४ श्रेष्ठे एकाक्षरकोषः।

५ विज्ञे च त्रि॰ मेदि॰।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ष¦ The thirty-first consonant of the Na4gari alphabet, and second sibilant, corresponding to Sh, pronounced in some schools K'h: this letter is usually the first element of the roots, the derivatives of which commence with स |

ष¦ mfn. (-षः-षा-षं) Best, excellent. m. (-षः)
1. A learned man, a teacher.
2. A nipple.
3. Loss, destruction.
4. Rest, remainder.
5. Loss of knowledge, previously acquired.
6. Eternal happiness, final eman- cipation.
7. Heaven, paradise.
8. Sleep.
9. End, term.
10. Hair. [Page739-b+ 60] n. (-षं)
1. The embryo.
2. Patience, endurance. E. षो to destroy, &c., aff. कं or ड and the consonant unchanged, &c.

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ष [ṣ], a. Best, excellent.

Wise, learned.

षः Loss, destruction.

End.

Rest, remainder.

Final emancipation.

Loss of knowledge.

Heaven.

Sleep.

A learned man.

A teat or nipple.

Hair.

Delivery (गर्भविमोचन). ˚रथः an epithet of Brahman. -पर्णाशः white basil.-पाटला the white trumpetflower. -पिङ्गः a lion.

पिङ्गलः a lion.

an elephant of Śiva. -भानुः the moon. -भिक्षुः a kind of white-robed mendicant; श्वेत- भिक्षुस्तपस्विनाम् (धूर्तः) Pt.3.76. -मरिचम् white pepper.

मालः a cloud.

smoke. -रक्त a. pale-red, rosy. (-क्तः) the pink or rosy colour. -रञ्जनम् lead. -रथः the planet Venus. -रसः butter-milk and water mixed in equal parts. -रोचिस् m. the moon. -रोहितः an epithet of Garuḍa. -वल्कलः the glomerous fig-tree.-वाजिन् m.

camphor.

वाराहः a particular Kalpa.

the first day in the month of Brahmā. -वासस् m. an ascetic wearing white garments. -वाह् m. an epithet of Indra.

वाहः an epithet of Arjuna.

of Indra.

वाहनः an epithet of Arjuna.

a marine monster (मकर). -वाहिन् m. an epithet of Arjuna.-शुङ्गः, -शृङ्गः barley.

हयः a horse of Indra.

N. of Indra. -हस्तिन् m. Airāvata, Indra's elephant.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ष the second of the three sibilants (it belongs to the cerebral class , and is sometimes substituted for स्, and more rarely for श्, and occasionally interchangeable with ख्; in sound it corresponds to ष्on the English word Sun ; many roots which begin with स्are written in the धातु-पाठwith ष्, prob. to show that their initial स्is liable to be cerebralized after certain prepositions).

ष mfn. (only L. ; for 3. षSee. below) best , excellent

ष mfn. wise , learned

ष m. loss , destruction

ष m. loss of knowledge

ष m. end , term

ष m. rest , remainder

ष m. eternal happiness , final emancipation

ष m. heaven , paradise

ष m. sleep

ष m. a learned man , teacher

ष m. a nipple

ष m. = कच

ष m. = मानव

ष m. = सर्व

ष m. = गर्भविमोचन

ष n. the embryo

ष n. ( accord. to some) patience , endurance.

ष mfn. = षष्ifc. (in पञ्च-षSee. )

Purana Encyclopedia सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।



ṣaṇḍa ............................................ p896
ṣaṣṭihrada .................................. p463

Mahabharata Cultural Index सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।



ṣaṇḍa ............................................ p896
ṣaṣṭihrada .................................. p463

"https://sa.wiktionary.org/w/index.php?title=ष&oldid=507738" इत्यस्माद् प्रतिप्राप्तम्