निर्वचनम्- विषीव्यति, पृथक् करोति देशौ। सीव् सीवने, संयोजने।विसीव् वियोजने।- यास्क: १.३

= यन्त्रोपारोपितकोशांशः =

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सीमा, [न्] स्त्री, (सीयते इति । सि + “नामन्- सीमन्व्योमन्निति ।” उणा० ४ । १५० ।

सीमा, [न्] स्त्री, (सीयते इति । सि + “नामन्- सीमन्व्योमन्निति ।” उणा० ४ । १५० । इति मनिन्प्रत्ययेन साधुः । “डावुभाभ्याम- न्यतरस्याम् ।” ४ । १ । १३ । इति पाक्षिको डाप् ।) ग्रामादीनामवधारितान्तभागः । सीमाना इति भाषा । तत्पर्य्यायः । मर्य्यादा २ अवधिः ३ आघाटः ४ । इति जटाधरः ॥ (यथा, मनुः । ८ । २५३ -- २५४ । इति मनिन्प्रत्ययेन साधुः । “डावुभाभ्याम- न्यतरस्याम् ।” ४ । १ । १३ । इति पाक्षिको डाप् ।) ग्रामादीनामवधारितान्तभागः । सीमाना इति भाषा । तत्पर्य्यायः । मर्य्यादा २ अवधिः ३ आघाटः ४ । इति जटाधरः ॥ (यथा, मनुः । ८ । २५३ -- २५४ । “यदि संशय एव स्यात् लिङ्गानामपि दर्शने । साक्षिप्रत्यय एव स्यात् सीमावादविनिर्णयः ॥ ग्रामीयककुलानाञ्च समक्षं सीम्नि साक्षिणः । प्रष्टव्याः सीमलिङ्गानितयोश्चैव विवादिनोः ॥”) स्थितिः । (यथा, माघे । ३ । ५७ । “यस्यामजिह्मा महतीमपङ्काः सिमानमत्यायतयोऽत्यजन्तः । जनैरजातस्खलनैर्ण जातु द्वयेऽप्यमुच्यन्त विनीतमार्गाः ॥”) क्षेत्रम् । अण्डकोषः । इति मेदिनी ॥ (यथा, -- “केशेषु चमरीं हन्ति सीम्नि पुष्कलको हतः ॥” इति सिद्धान्तकौमुदी । २ । ३ । ३६ ॥) वेला । इति विश्वः ॥

अमरकोशः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सीमा स्त्री।

सीमा

समानार्थक:सीमा,सीमन्

2।2।20।1।3

ग्रामान्तमुपशल्यं स्यात्सीमसीमे स्त्रियामुभे। घोष आभीरपल्ली स्यात्पक्कणः शबरालयः॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलनिर्जीवः, स्थानम्, मानवनिर्मितिः

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सीमा¦ स्त्री + सीमन् + वा ढाप्।

१ मर्य्यादायां

२ ग्रामादेरन्तमागे

३ सीमन्शब्दार्ये च।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सीमा¦ f. (-मा)
1. A boundary, a limit.
2. A field.
3. A bank, a shore.
4. Rectitude observance of due bounds in morals, &c.
5. The nape of the neck.
6. The scrotum.
7. A mound or ridge serving to mark the boundary of a field. village, &c.
8. A landmark.
9. The horizon.
10. A suture, (of a skull.)
11. The utmost limit, last degree, (fig.) E. सीमन् + ढाप्: see सीमन् |

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सीमा [sīmā], 1 Boundary, limit, border, margin, frontier.

A mound or ridge serving to mark the boundary of a field, village &c.; सीमां प्रति समुत्पन्ने विवादे Ms.8.245; Y.2.152.

A mark, land-mark.

A bank, shore, coast.

The horizon.

A suture (as of a skull).

The bounds of morality or decorum, limits of propriety.

The highest or utmost limit, highest point, climax; सीमेव पद्मासनकौशलस्य Bk.1.6.

A field.

The nape of the neck.

The scrotum.

An ornament of the hair; L. D. B. -Comp. -अज्ञानम् ignorance of boundaries; सीमाज्ञाने नृणां वीक्ष्य नित्यं लोके विपर्ययम् Ms.8.249.

अधिपः a neighbouring prince.

a keeper of borders.

अन्तः a boundary-line, border, frontier-line.

the utmost limit. ˚पूजनम्

the ceremony of worshipping or honouring a village boundary.

worshipping the bridegroom when he arrives at the village boundary. -उल्लङ्घनम् transgressing or leaping over a boundary, crossing a frontier (now performed on the Dasarā day).-कृषाण a. ploughing on the border of a land mark.-निश्चयः a legal decision with respect to land-marks or boundaries. -बन्धः a depository of rules of morality.-लिङ्गम् a boundary-mark, land-mark; उपच्छन्नानि चान्यानि सीमालिङ्गानि कारयेत् Ms.8.249. -वादः a dispute about boundaries. -विनिर्णयः settlement of disputed boundary-questions; सीमाविनिर्णयं कुर्युः प्रयता राजसंनिधौ Ms.8.258. -विवादः litigation about boundaries. ˚धर्मः the law regarding disputes about boundaries.

वृक्षः a tree serving as a boundary-mark; सीमावृक्षांश्च कुर्वीत न्यग्रोधाश्वत्थकिंशुकान् Ms.8.246.

(fig.) one whose example is followed by others. -संधिः the meeting of two boundaries; सीमासंधिषु कार्याणि देवतायतनानि च Ms.8. 248,261. -सेतुः a ridge or causeway serving as a boundary; सामन्तप्रत्ययो ज्ञेयः सीमासेतुविनिर्णयः Ms.8.262.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सीमा f. ( ifc. f( आ). )parting of the hair(See. सुसीम)

सीमा f. a boundary , landmark Mn. MBh. etc.

सीमा f. rule of morality(See. comp. ).

सीमा f. pl. = सिमाS3Br. Sch.

"https://sa.wiktionary.org/w/index.php?title=सीमा&oldid=505621" इत्यस्माद् प्रतिप्राप्तम्