आङ्ग्लपदम् सम्पाद्यताम्

संस्कृतानुवादः सम्पाद्यताम्

  • दॆहः

व्याकरणांशः सम्पाद्यताम्

पुंल्लिङ्गम् [Masculine ], नपुंसकलिङ्गम् [Neuter ]

उदाहरणवाक्यम् सम्पाद्यताम्

  • एतत् नश्वरदॆहस्य विषयॆ मानवस्य दुरभिमानं विनाशकारकः भवति ।
  • अयं दॆही सर्वस्य दॆहॆ नित्यम् अवध्यः । दॆहॆ वध्यमानॆ अपि दॆही अवध्यः ।

अन्यभाषासु सम्पाद्यताम्

आधारः सम्पाद्यताम्

  • आङ्ग्लसंस्कृतकोषः( English Samskrit Dictionary) - Samskrita Bharati, New Delhi, ISBN 978-81-87276-10-8
"https://sa.wiktionary.org/w/index.php?title=body&oldid=482146" इत्यस्माद् प्रतिप्राप्तम्