आङ्ग्लपदम् सम्पाद्यताम्

संस्कृतानुवादः सम्पाद्यताम्

  • वक्षः
  • स्तनः

व्याकरणांशः सम्पाद्यताम्

[सकारान्तः ] नपुंसकलिङ्गम् [Neuter ], पुंल्लिङ्गम् [Masculine ]

उदाहरणवाक्यम् सम्पाद्यताम्

  • विष्णॊः वक्षस्थलॆ स्थितॆ दॆवि लक्ष्मि ! अस्माकम् कीर्तिं श्रियं सर्वकामं च दॆहि ।
  • बालकृष्णॆन पूतनायाः विषप्रसारितं स्तनतः स्तनपानं कृतम् ।
  • स्तन्यं शिशॊः आरॊग्याय अत्युत्तमं भवति ।

अन्यभाषासु सम्पाद्यताम्

आधारः सम्पाद्यताम्

  • आङ्ग्लसंस्कृतकोषः( English Samskrit Dictionary) - Samskrita Bharati, New Delhi, ISBN 978-81-87276-10-8
"https://sa.wiktionary.org/w/index.php?title=breast&oldid=482193" इत्यस्माद् प्रतिप्राप्तम्