यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

आङ्ग्लसंस्कृतसङ्गणककोशः श्रीकान्तस्य सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


-n : संलाप: । अनया तन्त्रांशसंविधया बहूपयोक्तृसङ्गणके सम्प्रविष्टा: अथवा स्वस्वसङ्गणकेन जालकृतौ सम्प्रविष्टा: उपयोक्तार: टङ्कनद्वारा परस्परसंलापं कर्तुं शक्नुवन्ति । Any system that allows any number of logged-in users to have a typed, real-time, on-line conversation, either by all users logging into the same computer, or more commonly, via a network.

"https://sa.wiktionary.org/w/index.php?title=chat&oldid=482351" इत्यस्माद् प्रतिप्राप्तम्