यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

आङ्ग्लसंस्कृतसङ्गणककोशः श्रीकान्तस्य सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


-n : स्तम्भालेख: । स्तम्भराशिभि: निरूपिते अस्मिन् आलेखे, प्रतिराशौ दत्तांशपदेषु विद्यमानान् भेदान् स्फुटं दर्शयितुं स्तम्भा: सन्निकृष्टा: भवन्ति । A stacked column graph in which one places the columns close together to emphasize differences in the data items within each stack

"https://sa.wiktionary.org/w/index.php?title=histogram&oldid=483158" इत्यस्माद् प्रतिप्राप्तम्