यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

आङ्ग्लसंस्कृतसङ्गणककोशः श्रीकान्तस्य सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


-n : आदेश: । विधिलेखने विद्यमान: एक: आदेश: य: यन्त्रभषायाम् अनूदित:, सङ्कलित: वा भवति । In programming, a program statement that is interpreted or compiled into machine language

"https://sa.wiktionary.org/w/index.php?title=instruction&oldid=483181" इत्यस्माद् प्रतिप्राप्तम्