यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

आङ्ग्लसंस्कृतसङ्गणककोशः श्रीकान्तस्य सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


-n : उद्देश्यम् । कस्यचित् कारकस्य अथवा यन्त्रभाषादेशस्य सन्दाय: (यस्योपरि कार्यं क्रियते) । An argument of an operator or of a machine language instruction. (The thing on which an operation is performed).

"https://sa.wiktionary.org/w/index.php?title=operand&oldid=483279" इत्यस्माद् प्रतिप्राप्तम्