"उ" इत्यस्य संस्करणे भेदः

(लघु) अर्थनिवेशः
(लघु) replace यन्त्रोपारोपितकोशांशः 'कल्पद्रुमः'-तः with यन्त्रोपारोपितकोशांशः-कल्पद्रुमः
पङ्क्तिः २६:
उ, उकारः । पञ्चमस्वरवर्णः । अस्योच्चारणं आष्ठः । (यथा, शिक्षाग्रन्थे । “कण्ठ्या वहाविचुयशास्तालव्या ओष्ठजावुपू” । तथा च मुग्धबोधे । “उत्रयं पफबभमवा ओ औष्ठ्याः” ।) स च ह्रस्वो दीर्घः प्लुतश्च भवति । (एवं त्रिधापि प्रत्येकं उदात्तानुदात्तस्वरितभेदेन नवमसङ्ख्यकः पुनः प्रत्येकं अनुनासिकाननुनासिकभेदात् अष्टा- दशविध एव भवति । अस्य ध्यानमाह ।) “उकारं परमेशानि अधःकुण्डलिनी स्वयम् । पीतचम्पकसङ्काशं पञ्चदेवमयं सदा ॥ पञ्चप्राणमयं देवि चतुर्व्वर्गप्रदायकम्” । इति कामधेनुतन्त्रम् ॥ (वङ्गीयभाषायां) अस्य लेखनप्रकारोयथा, -- “ऊर्द्ध्वाधो मध्यतः कुब्जा रेखा वामगता शुभा । तिष्ठन्ति वायुवह्नीन्द्राः शक्तिर्मात्रा परा स्मृता” ॥ इति वर्णोद्धारतन्त्रम् ॥ अस्य नामान्तराणि यथा, -- “उः शङ्करो वर्त्तुलाक्षी भूतः कल्याणवाचकः । अमरेशो दक्षकर्णः षड्वक्त्रो मोहनः शिवः ॥ उग्रः प्रभुर्धृतिर्विष्णुर्विश्वकर्म्मा महेश्वरः । शत्रुघ्नश्चटिका पुष्टिः पञ्चमी वह्निवासिनी ॥ कामघ्नः कामना चेशो मोहिनी विघ्नहृन्मही । उढसूः कुटिला श्रोत्रं पारद्वीपो वृषो हरः” ॥ इति तन्त्रोक्तवर्णाभिधानम् ॥ (मातृकान्यासेऽस्य दक्षिणकर्णे स्थानम् । यदुक्तं मातृकान्यासमन्त्रे “उं नमो दक्षिणकर्णे ऊं नमो वामकर्णे” ।)
 
[[वर्गः: यन्त्रोपारोपितकोशांशः 'कल्पद्रुमः'-तःकल्पद्रुमः]]
 
उ, ङ, शब्दे । इति कविकल्पद्रमः ॥ (भ्वादिं-आत्मं अकं-अनिट् ।) ङ अवते गौः । इति दुर्गादासः ॥
 
[[वर्गः: यन्त्रोपारोपितकोशांशः 'कल्पद्रुमः'-तःकल्पद्रुमः]]
 
उ, व्य, (उ शब्टे + क्विप् + तुक् न ।) सम्बोधनम् । रीषोक्तिः । अनुकम्पा । नियोगः । पदपूरणं । पादपूरणं । इति मेदिनी ॥ प्रश्नः । अङ्गीकारः । इति हेमचन्द्रः ॥ इदमेव उङ् इति ख्यातं ॥ (“उमेति मात्रा तपसो निषिद्धा, पश्चादुमाख्यां सुमुखी जगाम” ॥ इति कुमारे । १ । २६ ॥)
 
[[वर्गः: यन्त्रोपारोपितकोशांशः 'कल्पद्रुमः'-तःकल्पद्रुमः]]
 
उः, पुं, (अतति विश्वमयत्वात् सर्व्वं व्याप्नोतीति । अत् + डु ।) शिवः । इति त्रिकाण्डशेषः ॥ (“अकारो विष्णुरुद्दिष्ट उकारस्तु महेश्वरः । मकारेणोच्यते ब्रह्मा प्रणवेन त्रयो मताः” ॥ इति पुराणे ।) ब्रह्मा । इति कश्चिदेकाक्षरकोषः ॥
 
[[वर्गः: यन्त्रोपारोपितकोशांशः 'कल्पद्रुमः'-तःकल्पद्रुमः]]
 
उम्, व्य, (उङ् शब्दे + डुम् ।) रोषः । अङ्गीकारः । प्रश्नः । इति मेदिनी ॥ क्रोधवर्जितः । इति शब्द- रत्नावली ॥
 
[[वर्गः: यन्त्रोपारोपितकोशांशः 'कल्पद्रुमः'-तःकल्पद्रुमः]]
"https://sa.wiktionary.org/wiki/उ" इत्यस्माद् प्रतिप्राप्तम्