"राजा" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः १:
==संस्कृतम्==
==सम्स्कृतम्==
 
===नामः===
*राजा, नृपः, नृपतिः, श्रेष्ठः, अधिपः, अवनिपतिः, भूपः, भूभृतः, क्षितीशः, अवनिपालः, जनाधिपः, नरेह्वरः, नराधिपः, पार्थिवः, भूपतिः, मनुजेन्द्रः, महीपतिः, महीपालः, वसुधाधिपः, अर्थपतिः, अवनिपः, अवनीशः, अवनीस्वरः, अवशः, इरेशः, उर्वीपतिः, उर्वीशः, उर्वीश्वरः, कल्पपालः, कुपतिः कुवलयेशः, क्षमापतिः, क्षौणीनाथः, क्षितिनाथः, क्षितीन्द्रः, क्षितिपः, क्षितिराजः, क्षोणिपतिः, गोपालः, गोपतिः, गोत्रेशः, गुपिलः, जगदीश्वरः, जगतीजानी, जगतीपालः, जगतीपतिः, जनदेवः, जननाथः, जनपदाधिपः, जयपालः, देवेशः, द्विपदपतिः, धनपतिः, धरणीधरः, नन्दन्तः, नरदेवः, नरधिपतिः, नरनाथः, नरनायकः, नरपतिः, नरराजः, नायकाधिपः, नृपालः, पुरुषेन्द्रः, भानुः, भरथः, प्रजापः, प्रजापालः, प्रजाशः, प्रजेश्वरः, भूमहेन्द्रः, भूमिधरः, भूमिनाथः, भूमिन्द्रः, भूमिपालः।
{{व्यञ्जनान्तम्-नामम्|राज्|}}
 
===नामः===
 
*राजा नाम अधिपः, प्रजापतिः।
*[[साम्राट्]]
*[[नृपः]]
*[[भूपतिः]]
 
==अनुवादाः==
 
आम्गलम्-king
*आङ्ग्लम्-king
*मलयाळम्-
*हिन्दी-[[राजा]]
*तेलुगु-[[రాజు]]
*कन्नड-[[ರಾಜ]]
 
[[en:राजा]]
[[ml:राजा]]
"https://sa.wiktionary.org/wiki/राजा" इत्यस्माद् प्रतिप्राप्तम्