"सोमः" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः ४:
 
*सोमः, चन्द्रः, इन्दुः, शर्वरीशः, शशाङ्कः, शीतांशुः, यामिनीपतिः, सुमः, अनिदाघदीधितिः, अत्रिजातः, अत्रिनेत्रजः, अत्रिनेत्रप्रभवः, अत्रिनेत्रप्रसूतः, अत्रिनेत्रभूः, अत्रिनेत्रसूतः, अचण्डमरीचिः, अनुष्णगुः, अब्धिनवनीतकः, अभिरूपः, अमृतकरः, अमृतकिरणः, अमृतद्युतिः, अमृतांशुः, अर्हसानः, अशत्रुः, आकाशचमसः, आशोचनिः, उडुगणाधिपः, उषाकरः, उषेशः, ॠषिः, एणाङ्कः, ओषधिगर्भः, ओषधिपतिः, ओषधीशः, कलाधरः, कलानाथः, कलानिधिः, कलापः, कलापूर्णः, कुमुदबन्धुः, कौमुदीपतिः, क्षणदाकरः, क्षपाकरः।
 
{{सिद्धरूपम्-अकारान्त पुल्लिम्गम्|सो|म|}}
 
==नामम्==
"https://sa.wiktionary.org/wiki/सोमः" इत्यस्माद् प्रतिप्राप्तम्